| Singular | Dual | Plural |
Nominativo |
धर्मागदः
dharmāgadaḥ
|
धर्मागदौ
dharmāgadau
|
धर्मागदाः
dharmāgadāḥ
|
Vocativo |
धर्मागद
dharmāgada
|
धर्मागदौ
dharmāgadau
|
धर्मागदाः
dharmāgadāḥ
|
Acusativo |
धर्मागदम्
dharmāgadam
|
धर्मागदौ
dharmāgadau
|
धर्मागदान्
dharmāgadān
|
Instrumental |
धर्मागदेन
dharmāgadena
|
धर्मागदाभ्याम्
dharmāgadābhyām
|
धर्मागदैः
dharmāgadaiḥ
|
Dativo |
धर्मागदाय
dharmāgadāya
|
धर्मागदाभ्याम्
dharmāgadābhyām
|
धर्मागदेभ्यः
dharmāgadebhyaḥ
|
Ablativo |
धर्मागदात्
dharmāgadāt
|
धर्मागदाभ्याम्
dharmāgadābhyām
|
धर्मागदेभ्यः
dharmāgadebhyaḥ
|
Genitivo |
धर्मागदस्य
dharmāgadasya
|
धर्मागदयोः
dharmāgadayoḥ
|
धर्मागदानाम्
dharmāgadānām
|
Locativo |
धर्मागदे
dharmāgade
|
धर्मागदयोः
dharmāgadayoḥ
|
धर्मागदेषु
dharmāgadeṣu
|