Sanskrit tools

Sanskrit declension


Declension of धर्माचार्यस्तुति dharmācāryastuti, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्माचार्यस्तुतिः dharmācāryastutiḥ
धर्माचार्यस्तुती dharmācāryastutī
धर्माचार्यस्तुतयः dharmācāryastutayaḥ
Vocative धर्माचार्यस्तुते dharmācāryastute
धर्माचार्यस्तुती dharmācāryastutī
धर्माचार्यस्तुतयः dharmācāryastutayaḥ
Accusative धर्माचार्यस्तुतिम् dharmācāryastutim
धर्माचार्यस्तुती dharmācāryastutī
धर्माचार्यस्तुतीः dharmācāryastutīḥ
Instrumental धर्माचार्यस्तुत्या dharmācāryastutyā
धर्माचार्यस्तुतिभ्याम् dharmācāryastutibhyām
धर्माचार्यस्तुतिभिः dharmācāryastutibhiḥ
Dative धर्माचार्यस्तुतये dharmācāryastutaye
धर्माचार्यस्तुत्यै dharmācāryastutyai
धर्माचार्यस्तुतिभ्याम् dharmācāryastutibhyām
धर्माचार्यस्तुतिभ्यः dharmācāryastutibhyaḥ
Ablative धर्माचार्यस्तुतेः dharmācāryastuteḥ
धर्माचार्यस्तुत्याः dharmācāryastutyāḥ
धर्माचार्यस्तुतिभ्याम् dharmācāryastutibhyām
धर्माचार्यस्तुतिभ्यः dharmācāryastutibhyaḥ
Genitive धर्माचार्यस्तुतेः dharmācāryastuteḥ
धर्माचार्यस्तुत्याः dharmācāryastutyāḥ
धर्माचार्यस्तुत्योः dharmācāryastutyoḥ
धर्माचार्यस्तुतीनाम् dharmācāryastutīnām
Locative धर्माचार्यस्तुतौ dharmācāryastutau
धर्माचार्यस्तुत्याम् dharmācāryastutyām
धर्माचार्यस्तुत्योः dharmācāryastutyoḥ
धर्माचार्यस्तुतिषु dharmācāryastutiṣu