Singular | Dual | Plural | |
Nominativo |
धर्माचार्यस्तुतिः
dharmācāryastutiḥ |
धर्माचार्यस्तुती
dharmācāryastutī |
धर्माचार्यस्तुतयः
dharmācāryastutayaḥ |
Vocativo |
धर्माचार्यस्तुते
dharmācāryastute |
धर्माचार्यस्तुती
dharmācāryastutī |
धर्माचार्यस्तुतयः
dharmācāryastutayaḥ |
Acusativo |
धर्माचार्यस्तुतिम्
dharmācāryastutim |
धर्माचार्यस्तुती
dharmācāryastutī |
धर्माचार्यस्तुतीः
dharmācāryastutīḥ |
Instrumental |
धर्माचार्यस्तुत्या
dharmācāryastutyā |
धर्माचार्यस्तुतिभ्याम्
dharmācāryastutibhyām |
धर्माचार्यस्तुतिभिः
dharmācāryastutibhiḥ |
Dativo |
धर्माचार्यस्तुतये
dharmācāryastutaye धर्माचार्यस्तुत्यै dharmācāryastutyai |
धर्माचार्यस्तुतिभ्याम्
dharmācāryastutibhyām |
धर्माचार्यस्तुतिभ्यः
dharmācāryastutibhyaḥ |
Ablativo |
धर्माचार्यस्तुतेः
dharmācāryastuteḥ धर्माचार्यस्तुत्याः dharmācāryastutyāḥ |
धर्माचार्यस्तुतिभ्याम्
dharmācāryastutibhyām |
धर्माचार्यस्तुतिभ्यः
dharmācāryastutibhyaḥ |
Genitivo |
धर्माचार्यस्तुतेः
dharmācāryastuteḥ धर्माचार्यस्तुत्याः dharmācāryastutyāḥ |
धर्माचार्यस्तुत्योः
dharmācāryastutyoḥ |
धर्माचार्यस्तुतीनाम्
dharmācāryastutīnām |
Locativo |
धर्माचार्यस्तुतौ
dharmācāryastutau धर्माचार्यस्तुत्याम् dharmācāryastutyām |
धर्माचार्यस्तुत्योः
dharmācāryastutyoḥ |
धर्माचार्यस्तुतिषु
dharmācāryastutiṣu |