Sanskrit tools

Sanskrit declension


Declension of धर्मात्मता dharmātmatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मात्मता dharmātmatā
धर्मात्मते dharmātmate
धर्मात्मताः dharmātmatāḥ
Vocative धर्मात्मते dharmātmate
धर्मात्मते dharmātmate
धर्मात्मताः dharmātmatāḥ
Accusative धर्मात्मताम् dharmātmatām
धर्मात्मते dharmātmate
धर्मात्मताः dharmātmatāḥ
Instrumental धर्मात्मतया dharmātmatayā
धर्मात्मताभ्याम् dharmātmatābhyām
धर्मात्मताभिः dharmātmatābhiḥ
Dative धर्मात्मतायै dharmātmatāyai
धर्मात्मताभ्याम् dharmātmatābhyām
धर्मात्मताभ्यः dharmātmatābhyaḥ
Ablative धर्मात्मतायाः dharmātmatāyāḥ
धर्मात्मताभ्याम् dharmātmatābhyām
धर्मात्मताभ्यः dharmātmatābhyaḥ
Genitive धर्मात्मतायाः dharmātmatāyāḥ
धर्मात्मतयोः dharmātmatayoḥ
धर्मात्मतानाम् dharmātmatānām
Locative धर्मात्मतायाम् dharmātmatāyām
धर्मात्मतयोः dharmātmatayoḥ
धर्मात्मतासु dharmātmatāsu