| Singular | Dual | Plural |
Nominative |
धर्मात्मता
dharmātmatā
|
धर्मात्मते
dharmātmate
|
धर्मात्मताः
dharmātmatāḥ
|
Vocative |
धर्मात्मते
dharmātmate
|
धर्मात्मते
dharmātmate
|
धर्मात्मताः
dharmātmatāḥ
|
Accusative |
धर्मात्मताम्
dharmātmatām
|
धर्मात्मते
dharmātmate
|
धर्मात्मताः
dharmātmatāḥ
|
Instrumental |
धर्मात्मतया
dharmātmatayā
|
धर्मात्मताभ्याम्
dharmātmatābhyām
|
धर्मात्मताभिः
dharmātmatābhiḥ
|
Dative |
धर्मात्मतायै
dharmātmatāyai
|
धर्मात्मताभ्याम्
dharmātmatābhyām
|
धर्मात्मताभ्यः
dharmātmatābhyaḥ
|
Ablative |
धर्मात्मतायाः
dharmātmatāyāḥ
|
धर्मात्मताभ्याम्
dharmātmatābhyām
|
धर्मात्मताभ्यः
dharmātmatābhyaḥ
|
Genitive |
धर्मात्मतायाः
dharmātmatāyāḥ
|
धर्मात्मतयोः
dharmātmatayoḥ
|
धर्मात्मतानाम्
dharmātmatānām
|
Locative |
धर्मात्मतायाम्
dharmātmatāyām
|
धर्मात्मतयोः
dharmātmatayoḥ
|
धर्मात्मतासु
dharmātmatāsu
|