| Singular | Dual | Plural |
Nominativo |
धर्मात्मता
dharmātmatā
|
धर्मात्मते
dharmātmate
|
धर्मात्मताः
dharmātmatāḥ
|
Vocativo |
धर्मात्मते
dharmātmate
|
धर्मात्मते
dharmātmate
|
धर्मात्मताः
dharmātmatāḥ
|
Acusativo |
धर्मात्मताम्
dharmātmatām
|
धर्मात्मते
dharmātmate
|
धर्मात्मताः
dharmātmatāḥ
|
Instrumental |
धर्मात्मतया
dharmātmatayā
|
धर्मात्मताभ्याम्
dharmātmatābhyām
|
धर्मात्मताभिः
dharmātmatābhiḥ
|
Dativo |
धर्मात्मतायै
dharmātmatāyai
|
धर्मात्मताभ्याम्
dharmātmatābhyām
|
धर्मात्मताभ्यः
dharmātmatābhyaḥ
|
Ablativo |
धर्मात्मतायाः
dharmātmatāyāḥ
|
धर्मात्मताभ्याम्
dharmātmatābhyām
|
धर्मात्मताभ्यः
dharmātmatābhyaḥ
|
Genitivo |
धर्मात्मतायाः
dharmātmatāyāḥ
|
धर्मात्मतयोः
dharmātmatayoḥ
|
धर्मात्मतानाम्
dharmātmatānām
|
Locativo |
धर्मात्मतायाम्
dharmātmatāyām
|
धर्मात्मतयोः
dharmātmatayoḥ
|
धर्मात्मतासु
dharmātmatāsu
|