Sanskrit tools

Sanskrit declension


Declension of धर्मात्मन् dharmātman, m.

Reference(s): Müller p. 87, §192 - .
SingularDualPlural
Nominative धर्मात्मा dharmātmā
धर्मात्मानौ dharmātmānau
धर्मात्मानः dharmātmānaḥ
Vocative धर्मात्मन् dharmātman
धर्मात्मानौ dharmātmānau
धर्मात्मानः dharmātmānaḥ
Accusative धर्मात्मानम् dharmātmānam
धर्मात्मानौ dharmātmānau
धर्मात्मनः dharmātmanaḥ
Instrumental धर्मात्मना dharmātmanā
धर्मात्मभ्याम् dharmātmabhyām
धर्मात्मभिः dharmātmabhiḥ
Dative धर्मात्मने dharmātmane
धर्मात्मभ्याम् dharmātmabhyām
धर्मात्मभ्यः dharmātmabhyaḥ
Ablative धर्मात्मनः dharmātmanaḥ
धर्मात्मभ्याम् dharmātmabhyām
धर्मात्मभ्यः dharmātmabhyaḥ
Genitive धर्मात्मनः dharmātmanaḥ
धर्मात्मनोः dharmātmanoḥ
धर्मात्मनाम् dharmātmanām
Locative धर्मात्मनि dharmātmani
धर्मात्मनोः dharmātmanoḥ
धर्मात्मसु dharmātmasu