| Singular | Dual | Plural |
Nominativo |
धर्मात्मा
dharmātmā
|
धर्मात्मानौ
dharmātmānau
|
धर्मात्मानः
dharmātmānaḥ
|
Vocativo |
धर्मात्मन्
dharmātman
|
धर्मात्मानौ
dharmātmānau
|
धर्मात्मानः
dharmātmānaḥ
|
Acusativo |
धर्मात्मानम्
dharmātmānam
|
धर्मात्मानौ
dharmātmānau
|
धर्मात्मनः
dharmātmanaḥ
|
Instrumental |
धर्मात्मना
dharmātmanā
|
धर्मात्मभ्याम्
dharmātmabhyām
|
धर्मात्मभिः
dharmātmabhiḥ
|
Dativo |
धर्मात्मने
dharmātmane
|
धर्मात्मभ्याम्
dharmātmabhyām
|
धर्मात्मभ्यः
dharmātmabhyaḥ
|
Ablativo |
धर्मात्मनः
dharmātmanaḥ
|
धर्मात्मभ्याम्
dharmātmabhyām
|
धर्मात्मभ्यः
dharmātmabhyaḥ
|
Genitivo |
धर्मात्मनः
dharmātmanaḥ
|
धर्मात्मनोः
dharmātmanoḥ
|
धर्मात्मनाम्
dharmātmanām
|
Locativo |
धर्मात्मनि
dharmātmani
|
धर्मात्मनोः
dharmātmanoḥ
|
धर्मात्मसु
dharmātmasu
|