Sanskrit tools

Sanskrit declension


Declension of धर्मात्मन् dharmātman, n.

Reference(s): Müller p. 87, §192 - .
SingularDualPlural
Nominative धर्मात्म dharmātma
धर्मात्मनी dharmātmanī
धर्मात्मानि dharmātmāni
Vocative धर्मात्म dharmātma
धर्मात्मन् dharmātman
धर्मात्मनी dharmātmanī
धर्मात्मानि dharmātmāni
Accusative धर्मात्म dharmātma
धर्मात्मनी dharmātmanī
धर्मात्मानि dharmātmāni
Instrumental धर्मात्मना dharmātmanā
धर्मात्मभ्याम् dharmātmabhyām
धर्मात्मभिः dharmātmabhiḥ
Dative धर्मात्मने dharmātmane
धर्मात्मभ्याम् dharmātmabhyām
धर्मात्मभ्यः dharmātmabhyaḥ
Ablative धर्मात्मनः dharmātmanaḥ
धर्मात्मभ्याम् dharmātmabhyām
धर्मात्मभ्यः dharmātmabhyaḥ
Genitive धर्मात्मनः dharmātmanaḥ
धर्मात्मनोः dharmātmanoḥ
धर्मात्मनाम् dharmātmanām
Locative धर्मात्मनि dharmātmani
धर्मात्मनोः dharmātmanoḥ
धर्मात्मसु dharmātmasu