Singular | Dual | Plural | |
Nominative |
धर्मात्म
dharmātma |
धर्मात्मनी
dharmātmanī |
धर्मात्मानि
dharmātmāni |
Vocative |
धर्मात्म
dharmātma धर्मात्मन् dharmātman |
धर्मात्मनी
dharmātmanī |
धर्मात्मानि
dharmātmāni |
Accusative |
धर्मात्म
dharmātma |
धर्मात्मनी
dharmātmanī |
धर्मात्मानि
dharmātmāni |
Instrumental |
धर्मात्मना
dharmātmanā |
धर्मात्मभ्याम्
dharmātmabhyām |
धर्मात्मभिः
dharmātmabhiḥ |
Dative |
धर्मात्मने
dharmātmane |
धर्मात्मभ्याम्
dharmātmabhyām |
धर्मात्मभ्यः
dharmātmabhyaḥ |
Ablative |
धर्मात्मनः
dharmātmanaḥ |
धर्मात्मभ्याम्
dharmātmabhyām |
धर्मात्मभ्यः
dharmātmabhyaḥ |
Genitive |
धर्मात्मनः
dharmātmanaḥ |
धर्मात्मनोः
dharmātmanoḥ |
धर्मात्मनाम्
dharmātmanām |
Locative |
धर्मात्मनि
dharmātmani |
धर्मात्मनोः
dharmātmanoḥ |
धर्मात्मसु
dharmātmasu |