Singular | Dual | Plural | |
Nominativo |
धर्मात्म
dharmātma |
धर्मात्मनी
dharmātmanī |
धर्मात्मानि
dharmātmāni |
Vocativo |
धर्मात्म
dharmātma धर्मात्मन् dharmātman |
धर्मात्मनी
dharmātmanī |
धर्मात्मानि
dharmātmāni |
Acusativo |
धर्मात्म
dharmātma |
धर्मात्मनी
dharmātmanī |
धर्मात्मानि
dharmātmāni |
Instrumental |
धर्मात्मना
dharmātmanā |
धर्मात्मभ्याम्
dharmātmabhyām |
धर्मात्मभिः
dharmātmabhiḥ |
Dativo |
धर्मात्मने
dharmātmane |
धर्मात्मभ्याम्
dharmātmabhyām |
धर्मात्मभ्यः
dharmātmabhyaḥ |
Ablativo |
धर्मात्मनः
dharmātmanaḥ |
धर्मात्मभ्याम्
dharmātmabhyām |
धर्मात्मभ्यः
dharmātmabhyaḥ |
Genitivo |
धर्मात्मनः
dharmātmanaḥ |
धर्मात्मनोः
dharmātmanoḥ |
धर्मात्मनाम्
dharmātmanām |
Locativo |
धर्मात्मनि
dharmātmani |
धर्मात्मनोः
dharmātmanoḥ |
धर्मात्मसु
dharmātmasu |