Sanskrit tools

Sanskrit declension


Declension of धर्मादित्य dharmāditya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मादित्यः dharmādityaḥ
धर्मादित्यौ dharmādityau
धर्मादित्याः dharmādityāḥ
Vocative धर्मादित्य dharmāditya
धर्मादित्यौ dharmādityau
धर्मादित्याः dharmādityāḥ
Accusative धर्मादित्यम् dharmādityam
धर्मादित्यौ dharmādityau
धर्मादित्यान् dharmādityān
Instrumental धर्मादित्येन dharmādityena
धर्मादित्याभ्याम् dharmādityābhyām
धर्मादित्यैः dharmādityaiḥ
Dative धर्मादित्याय dharmādityāya
धर्मादित्याभ्याम् dharmādityābhyām
धर्मादित्येभ्यः dharmādityebhyaḥ
Ablative धर्मादित्यात् dharmādityāt
धर्मादित्याभ्याम् dharmādityābhyām
धर्मादित्येभ्यः dharmādityebhyaḥ
Genitive धर्मादित्यस्य dharmādityasya
धर्मादित्ययोः dharmādityayoḥ
धर्मादित्यानाम् dharmādityānām
Locative धर्मादित्ये dharmāditye
धर्मादित्ययोः dharmādityayoḥ
धर्मादित्येषु dharmādityeṣu