| Singular | Dual | Plural |
Nominativo |
धर्मादित्यः
dharmādityaḥ
|
धर्मादित्यौ
dharmādityau
|
धर्मादित्याः
dharmādityāḥ
|
Vocativo |
धर्मादित्य
dharmāditya
|
धर्मादित्यौ
dharmādityau
|
धर्मादित्याः
dharmādityāḥ
|
Acusativo |
धर्मादित्यम्
dharmādityam
|
धर्मादित्यौ
dharmādityau
|
धर्मादित्यान्
dharmādityān
|
Instrumental |
धर्मादित्येन
dharmādityena
|
धर्मादित्याभ्याम्
dharmādityābhyām
|
धर्मादित्यैः
dharmādityaiḥ
|
Dativo |
धर्मादित्याय
dharmādityāya
|
धर्मादित्याभ्याम्
dharmādityābhyām
|
धर्मादित्येभ्यः
dharmādityebhyaḥ
|
Ablativo |
धर्मादित्यात्
dharmādityāt
|
धर्मादित्याभ्याम्
dharmādityābhyām
|
धर्मादित्येभ्यः
dharmādityebhyaḥ
|
Genitivo |
धर्मादित्यस्य
dharmādityasya
|
धर्मादित्ययोः
dharmādityayoḥ
|
धर्मादित्यानाम्
dharmādityānām
|
Locativo |
धर्मादित्ये
dharmāditye
|
धर्मादित्ययोः
dharmādityayoḥ
|
धर्मादित्येषु
dharmādityeṣu
|