Sanskrit tools

Sanskrit declension


Declension of धर्माधर्म dharmādharma, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्माधर्मः dharmādharmaḥ
धर्माधर्मौ dharmādharmau
धर्माधर्माः dharmādharmāḥ
Vocative धर्माधर्म dharmādharma
धर्माधर्मौ dharmādharmau
धर्माधर्माः dharmādharmāḥ
Accusative धर्माधर्मम् dharmādharmam
धर्माधर्मौ dharmādharmau
धर्माधर्मान् dharmādharmān
Instrumental धर्माधर्मेण dharmādharmeṇa
धर्माधर्माभ्याम् dharmādharmābhyām
धर्माधर्मैः dharmādharmaiḥ
Dative धर्माधर्माय dharmādharmāya
धर्माधर्माभ्याम् dharmādharmābhyām
धर्माधर्मेभ्यः dharmādharmebhyaḥ
Ablative धर्माधर्मात् dharmādharmāt
धर्माधर्माभ्याम् dharmādharmābhyām
धर्माधर्मेभ्यः dharmādharmebhyaḥ
Genitive धर्माधर्मस्य dharmādharmasya
धर्माधर्मयोः dharmādharmayoḥ
धर्माधर्माणाम् dharmādharmāṇām
Locative धर्माधर्मे dharmādharme
धर्माधर्मयोः dharmādharmayoḥ
धर्माधर्मेषु dharmādharmeṣu