| Singular | Dual | Plural |
Nominativo |
धर्माधर्मः
dharmādharmaḥ
|
धर्माधर्मौ
dharmādharmau
|
धर्माधर्माः
dharmādharmāḥ
|
Vocativo |
धर्माधर्म
dharmādharma
|
धर्माधर्मौ
dharmādharmau
|
धर्माधर्माः
dharmādharmāḥ
|
Acusativo |
धर्माधर्मम्
dharmādharmam
|
धर्माधर्मौ
dharmādharmau
|
धर्माधर्मान्
dharmādharmān
|
Instrumental |
धर्माधर्मेण
dharmādharmeṇa
|
धर्माधर्माभ्याम्
dharmādharmābhyām
|
धर्माधर्मैः
dharmādharmaiḥ
|
Dativo |
धर्माधर्माय
dharmādharmāya
|
धर्माधर्माभ्याम्
dharmādharmābhyām
|
धर्माधर्मेभ्यः
dharmādharmebhyaḥ
|
Ablativo |
धर्माधर्मात्
dharmādharmāt
|
धर्माधर्माभ्याम्
dharmādharmābhyām
|
धर्माधर्मेभ्यः
dharmādharmebhyaḥ
|
Genitivo |
धर्माधर्मस्य
dharmādharmasya
|
धर्माधर्मयोः
dharmādharmayoḥ
|
धर्माधर्माणाम्
dharmādharmāṇām
|
Locativo |
धर्माधर्मे
dharmādharme
|
धर्माधर्मयोः
dharmādharmayoḥ
|
धर्माधर्मेषु
dharmādharmeṣu
|