Sanskrit tools

Sanskrit declension


Declension of धर्माधर्मज्ञा dharmādharmajñā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्माधर्मज्ञा dharmādharmajñā
धर्माधर्मज्ञे dharmādharmajñe
धर्माधर्मज्ञाः dharmādharmajñāḥ
Vocative धर्माधर्मज्ञे dharmādharmajñe
धर्माधर्मज्ञे dharmādharmajñe
धर्माधर्मज्ञाः dharmādharmajñāḥ
Accusative धर्माधर्मज्ञाम् dharmādharmajñām
धर्माधर्मज्ञे dharmādharmajñe
धर्माधर्मज्ञाः dharmādharmajñāḥ
Instrumental धर्माधर्मज्ञया dharmādharmajñayā
धर्माधर्मज्ञाभ्याम् dharmādharmajñābhyām
धर्माधर्मज्ञाभिः dharmādharmajñābhiḥ
Dative धर्माधर्मज्ञायै dharmādharmajñāyai
धर्माधर्मज्ञाभ्याम् dharmādharmajñābhyām
धर्माधर्मज्ञाभ्यः dharmādharmajñābhyaḥ
Ablative धर्माधर्मज्ञायाः dharmādharmajñāyāḥ
धर्माधर्मज्ञाभ्याम् dharmādharmajñābhyām
धर्माधर्मज्ञाभ्यः dharmādharmajñābhyaḥ
Genitive धर्माधर्मज्ञायाः dharmādharmajñāyāḥ
धर्माधर्मज्ञयोः dharmādharmajñayoḥ
धर्माधर्मज्ञानाम् dharmādharmajñānām
Locative धर्माधर्मज्ञायाम् dharmādharmajñāyām
धर्माधर्मज्ञयोः dharmādharmajñayoḥ
धर्माधर्मज्ञासु dharmādharmajñāsu