| Singular | Dual | Plural |
Nominativo |
धर्माधर्मज्ञा
dharmādharmajñā
|
धर्माधर्मज्ञे
dharmādharmajñe
|
धर्माधर्मज्ञाः
dharmādharmajñāḥ
|
Vocativo |
धर्माधर्मज्ञे
dharmādharmajñe
|
धर्माधर्मज्ञे
dharmādharmajñe
|
धर्माधर्मज्ञाः
dharmādharmajñāḥ
|
Acusativo |
धर्माधर्मज्ञाम्
dharmādharmajñām
|
धर्माधर्मज्ञे
dharmādharmajñe
|
धर्माधर्मज्ञाः
dharmādharmajñāḥ
|
Instrumental |
धर्माधर्मज्ञया
dharmādharmajñayā
|
धर्माधर्मज्ञाभ्याम्
dharmādharmajñābhyām
|
धर्माधर्मज्ञाभिः
dharmādharmajñābhiḥ
|
Dativo |
धर्माधर्मज्ञायै
dharmādharmajñāyai
|
धर्माधर्मज्ञाभ्याम्
dharmādharmajñābhyām
|
धर्माधर्मज्ञाभ्यः
dharmādharmajñābhyaḥ
|
Ablativo |
धर्माधर्मज्ञायाः
dharmādharmajñāyāḥ
|
धर्माधर्मज्ञाभ्याम्
dharmādharmajñābhyām
|
धर्माधर्मज्ञाभ्यः
dharmādharmajñābhyaḥ
|
Genitivo |
धर्माधर्मज्ञायाः
dharmādharmajñāyāḥ
|
धर्माधर्मज्ञयोः
dharmādharmajñayoḥ
|
धर्माधर्मज्ञानाम्
dharmādharmajñānām
|
Locativo |
धर्माधर्मज्ञायाम्
dharmādharmajñāyām
|
धर्माधर्मज्ञयोः
dharmādharmajñayoḥ
|
धर्माधर्मज्ञासु
dharmādharmajñāsu
|