| Singular | Dual | Plural |
Nominative |
धर्माधिकारकारणिकः
dharmādhikārakāraṇikaḥ
|
धर्माधिकारकारणिकौ
dharmādhikārakāraṇikau
|
धर्माधिकारकारणिकाः
dharmādhikārakāraṇikāḥ
|
Vocative |
धर्माधिकारकारणिक
dharmādhikārakāraṇika
|
धर्माधिकारकारणिकौ
dharmādhikārakāraṇikau
|
धर्माधिकारकारणिकाः
dharmādhikārakāraṇikāḥ
|
Accusative |
धर्माधिकारकारणिकम्
dharmādhikārakāraṇikam
|
धर्माधिकारकारणिकौ
dharmādhikārakāraṇikau
|
धर्माधिकारकारणिकान्
dharmādhikārakāraṇikān
|
Instrumental |
धर्माधिकारकारणिकेन
dharmādhikārakāraṇikena
|
धर्माधिकारकारणिकाभ्याम्
dharmādhikārakāraṇikābhyām
|
धर्माधिकारकारणिकैः
dharmādhikārakāraṇikaiḥ
|
Dative |
धर्माधिकारकारणिकाय
dharmādhikārakāraṇikāya
|
धर्माधिकारकारणिकाभ्याम्
dharmādhikārakāraṇikābhyām
|
धर्माधिकारकारणिकेभ्यः
dharmādhikārakāraṇikebhyaḥ
|
Ablative |
धर्माधिकारकारणिकात्
dharmādhikārakāraṇikāt
|
धर्माधिकारकारणिकाभ्याम्
dharmādhikārakāraṇikābhyām
|
धर्माधिकारकारणिकेभ्यः
dharmādhikārakāraṇikebhyaḥ
|
Genitive |
धर्माधिकारकारणिकस्य
dharmādhikārakāraṇikasya
|
धर्माधिकारकारणिकयोः
dharmādhikārakāraṇikayoḥ
|
धर्माधिकारकारणिकानाम्
dharmādhikārakāraṇikānām
|
Locative |
धर्माधिकारकारणिके
dharmādhikārakāraṇike
|
धर्माधिकारकारणिकयोः
dharmādhikārakāraṇikayoḥ
|
धर्माधिकारकारणिकेषु
dharmādhikārakāraṇikeṣu
|