Sanskrit tools

Sanskrit declension


Declension of धर्माधिकारकारणिक dharmādhikārakāraṇika, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्माधिकारकारणिकः dharmādhikārakāraṇikaḥ
धर्माधिकारकारणिकौ dharmādhikārakāraṇikau
धर्माधिकारकारणिकाः dharmādhikārakāraṇikāḥ
Vocative धर्माधिकारकारणिक dharmādhikārakāraṇika
धर्माधिकारकारणिकौ dharmādhikārakāraṇikau
धर्माधिकारकारणिकाः dharmādhikārakāraṇikāḥ
Accusative धर्माधिकारकारणिकम् dharmādhikārakāraṇikam
धर्माधिकारकारणिकौ dharmādhikārakāraṇikau
धर्माधिकारकारणिकान् dharmādhikārakāraṇikān
Instrumental धर्माधिकारकारणिकेन dharmādhikārakāraṇikena
धर्माधिकारकारणिकाभ्याम् dharmādhikārakāraṇikābhyām
धर्माधिकारकारणिकैः dharmādhikārakāraṇikaiḥ
Dative धर्माधिकारकारणिकाय dharmādhikārakāraṇikāya
धर्माधिकारकारणिकाभ्याम् dharmādhikārakāraṇikābhyām
धर्माधिकारकारणिकेभ्यः dharmādhikārakāraṇikebhyaḥ
Ablative धर्माधिकारकारणिकात् dharmādhikārakāraṇikāt
धर्माधिकारकारणिकाभ्याम् dharmādhikārakāraṇikābhyām
धर्माधिकारकारणिकेभ्यः dharmādhikārakāraṇikebhyaḥ
Genitive धर्माधिकारकारणिकस्य dharmādhikārakāraṇikasya
धर्माधिकारकारणिकयोः dharmādhikārakāraṇikayoḥ
धर्माधिकारकारणिकानाम् dharmādhikārakāraṇikānām
Locative धर्माधिकारकारणिके dharmādhikārakāraṇike
धर्माधिकारकारणिकयोः dharmādhikārakāraṇikayoḥ
धर्माधिकारकारणिकेषु dharmādhikārakāraṇikeṣu