Herramientas de sánscrito

Declinación del sánscrito


Declinación de धर्माधिकारकारणिक dharmādhikārakāraṇika, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo धर्माधिकारकारणिकः dharmādhikārakāraṇikaḥ
धर्माधिकारकारणिकौ dharmādhikārakāraṇikau
धर्माधिकारकारणिकाः dharmādhikārakāraṇikāḥ
Vocativo धर्माधिकारकारणिक dharmādhikārakāraṇika
धर्माधिकारकारणिकौ dharmādhikārakāraṇikau
धर्माधिकारकारणिकाः dharmādhikārakāraṇikāḥ
Acusativo धर्माधिकारकारणिकम् dharmādhikārakāraṇikam
धर्माधिकारकारणिकौ dharmādhikārakāraṇikau
धर्माधिकारकारणिकान् dharmādhikārakāraṇikān
Instrumental धर्माधिकारकारणिकेन dharmādhikārakāraṇikena
धर्माधिकारकारणिकाभ्याम् dharmādhikārakāraṇikābhyām
धर्माधिकारकारणिकैः dharmādhikārakāraṇikaiḥ
Dativo धर्माधिकारकारणिकाय dharmādhikārakāraṇikāya
धर्माधिकारकारणिकाभ्याम् dharmādhikārakāraṇikābhyām
धर्माधिकारकारणिकेभ्यः dharmādhikārakāraṇikebhyaḥ
Ablativo धर्माधिकारकारणिकात् dharmādhikārakāraṇikāt
धर्माधिकारकारणिकाभ्याम् dharmādhikārakāraṇikābhyām
धर्माधिकारकारणिकेभ्यः dharmādhikārakāraṇikebhyaḥ
Genitivo धर्माधिकारकारणिकस्य dharmādhikārakāraṇikasya
धर्माधिकारकारणिकयोः dharmādhikārakāraṇikayoḥ
धर्माधिकारकारणिकानाम् dharmādhikārakāraṇikānām
Locativo धर्माधिकारकारणिके dharmādhikārakāraṇike
धर्माधिकारकारणिकयोः dharmādhikārakāraṇikayoḥ
धर्माधिकारकारणिकेषु dharmādhikārakāraṇikeṣu