Sanskrit tools

Sanskrit declension


Declension of धर्माधिकारकारणिन् dharmādhikārakāraṇin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative धर्माधिकारकारणी dharmādhikārakāraṇī
धर्माधिकारकारणिनौ dharmādhikārakāraṇinau
धर्माधिकारकारणिनः dharmādhikārakāraṇinaḥ
Vocative धर्माधिकारकारणिन् dharmādhikārakāraṇin
धर्माधिकारकारणिनौ dharmādhikārakāraṇinau
धर्माधिकारकारणिनः dharmādhikārakāraṇinaḥ
Accusative धर्माधिकारकारणिनम् dharmādhikārakāraṇinam
धर्माधिकारकारणिनौ dharmādhikārakāraṇinau
धर्माधिकारकारणिनः dharmādhikārakāraṇinaḥ
Instrumental धर्माधिकारकारणिना dharmādhikārakāraṇinā
धर्माधिकारकारणिभ्याम् dharmādhikārakāraṇibhyām
धर्माधिकारकारणिभिः dharmādhikārakāraṇibhiḥ
Dative धर्माधिकारकारणिने dharmādhikārakāraṇine
धर्माधिकारकारणिभ्याम् dharmādhikārakāraṇibhyām
धर्माधिकारकारणिभ्यः dharmādhikārakāraṇibhyaḥ
Ablative धर्माधिकारकारणिनः dharmādhikārakāraṇinaḥ
धर्माधिकारकारणिभ्याम् dharmādhikārakāraṇibhyām
धर्माधिकारकारणिभ्यः dharmādhikārakāraṇibhyaḥ
Genitive धर्माधिकारकारणिनः dharmādhikārakāraṇinaḥ
धर्माधिकारकारणिनोः dharmādhikārakāraṇinoḥ
धर्माधिकारकारणिनाम् dharmādhikārakāraṇinām
Locative धर्माधिकारकारणिनि dharmādhikārakāraṇini
धर्माधिकारकारणिनोः dharmādhikārakāraṇinoḥ
धर्माधिकारकारणिषु dharmādhikārakāraṇiṣu