| Singular | Dual | Plural |
Nominativo |
धर्माधिकारकारणी
dharmādhikārakāraṇī
|
धर्माधिकारकारणिनौ
dharmādhikārakāraṇinau
|
धर्माधिकारकारणिनः
dharmādhikārakāraṇinaḥ
|
Vocativo |
धर्माधिकारकारणिन्
dharmādhikārakāraṇin
|
धर्माधिकारकारणिनौ
dharmādhikārakāraṇinau
|
धर्माधिकारकारणिनः
dharmādhikārakāraṇinaḥ
|
Acusativo |
धर्माधिकारकारणिनम्
dharmādhikārakāraṇinam
|
धर्माधिकारकारणिनौ
dharmādhikārakāraṇinau
|
धर्माधिकारकारणिनः
dharmādhikārakāraṇinaḥ
|
Instrumental |
धर्माधिकारकारणिना
dharmādhikārakāraṇinā
|
धर्माधिकारकारणिभ्याम्
dharmādhikārakāraṇibhyām
|
धर्माधिकारकारणिभिः
dharmādhikārakāraṇibhiḥ
|
Dativo |
धर्माधिकारकारणिने
dharmādhikārakāraṇine
|
धर्माधिकारकारणिभ्याम्
dharmādhikārakāraṇibhyām
|
धर्माधिकारकारणिभ्यः
dharmādhikārakāraṇibhyaḥ
|
Ablativo |
धर्माधिकारकारणिनः
dharmādhikārakāraṇinaḥ
|
धर्माधिकारकारणिभ्याम्
dharmādhikārakāraṇibhyām
|
धर्माधिकारकारणिभ्यः
dharmādhikārakāraṇibhyaḥ
|
Genitivo |
धर्माधिकारकारणिनः
dharmādhikārakāraṇinaḥ
|
धर्माधिकारकारणिनोः
dharmādhikārakāraṇinoḥ
|
धर्माधिकारकारणिनाम्
dharmādhikārakāraṇinām
|
Locativo |
धर्माधिकारकारणिनि
dharmādhikārakāraṇini
|
धर्माधिकारकारणिनोः
dharmādhikārakāraṇinoḥ
|
धर्माधिकारकारणिषु
dharmādhikārakāraṇiṣu
|