| Singular | Dual | Plural |
Nominative |
धर्माधिकारिका
dharmādhikārikā
|
धर्माधिकारिके
dharmādhikārike
|
धर्माधिकारिकाः
dharmādhikārikāḥ
|
Vocative |
धर्माधिकारिके
dharmādhikārike
|
धर्माधिकारिके
dharmādhikārike
|
धर्माधिकारिकाः
dharmādhikārikāḥ
|
Accusative |
धर्माधिकारिकाम्
dharmādhikārikām
|
धर्माधिकारिके
dharmādhikārike
|
धर्माधिकारिकाः
dharmādhikārikāḥ
|
Instrumental |
धर्माधिकारिकया
dharmādhikārikayā
|
धर्माधिकारिकाभ्याम्
dharmādhikārikābhyām
|
धर्माधिकारिकाभिः
dharmādhikārikābhiḥ
|
Dative |
धर्माधिकारिकायै
dharmādhikārikāyai
|
धर्माधिकारिकाभ्याम्
dharmādhikārikābhyām
|
धर्माधिकारिकाभ्यः
dharmādhikārikābhyaḥ
|
Ablative |
धर्माधिकारिकायाः
dharmādhikārikāyāḥ
|
धर्माधिकारिकाभ्याम्
dharmādhikārikābhyām
|
धर्माधिकारिकाभ्यः
dharmādhikārikābhyaḥ
|
Genitive |
धर्माधिकारिकायाः
dharmādhikārikāyāḥ
|
धर्माधिकारिकयोः
dharmādhikārikayoḥ
|
धर्माधिकारिकाणाम्
dharmādhikārikāṇām
|
Locative |
धर्माधिकारिकायाम्
dharmādhikārikāyām
|
धर्माधिकारिकयोः
dharmādhikārikayoḥ
|
धर्माधिकारिकासु
dharmādhikārikāsu
|