Sanskrit tools

Sanskrit declension


Declension of धर्माधिकारिका dharmādhikārikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्माधिकारिका dharmādhikārikā
धर्माधिकारिके dharmādhikārike
धर्माधिकारिकाः dharmādhikārikāḥ
Vocative धर्माधिकारिके dharmādhikārike
धर्माधिकारिके dharmādhikārike
धर्माधिकारिकाः dharmādhikārikāḥ
Accusative धर्माधिकारिकाम् dharmādhikārikām
धर्माधिकारिके dharmādhikārike
धर्माधिकारिकाः dharmādhikārikāḥ
Instrumental धर्माधिकारिकया dharmādhikārikayā
धर्माधिकारिकाभ्याम् dharmādhikārikābhyām
धर्माधिकारिकाभिः dharmādhikārikābhiḥ
Dative धर्माधिकारिकायै dharmādhikārikāyai
धर्माधिकारिकाभ्याम् dharmādhikārikābhyām
धर्माधिकारिकाभ्यः dharmādhikārikābhyaḥ
Ablative धर्माधिकारिकायाः dharmādhikārikāyāḥ
धर्माधिकारिकाभ्याम् dharmādhikārikābhyām
धर्माधिकारिकाभ्यः dharmādhikārikābhyaḥ
Genitive धर्माधिकारिकायाः dharmādhikārikāyāḥ
धर्माधिकारिकयोः dharmādhikārikayoḥ
धर्माधिकारिकाणाम् dharmādhikārikāṇām
Locative धर्माधिकारिकायाम् dharmādhikārikāyām
धर्माधिकारिकयोः dharmādhikārikayoḥ
धर्माधिकारिकासु dharmādhikārikāsu