| Singular | Dual | Plural |
Nominativo |
धर्माधिकारिका
dharmādhikārikā
|
धर्माधिकारिके
dharmādhikārike
|
धर्माधिकारिकाः
dharmādhikārikāḥ
|
Vocativo |
धर्माधिकारिके
dharmādhikārike
|
धर्माधिकारिके
dharmādhikārike
|
धर्माधिकारिकाः
dharmādhikārikāḥ
|
Acusativo |
धर्माधिकारिकाम्
dharmādhikārikām
|
धर्माधिकारिके
dharmādhikārike
|
धर्माधिकारिकाः
dharmādhikārikāḥ
|
Instrumental |
धर्माधिकारिकया
dharmādhikārikayā
|
धर्माधिकारिकाभ्याम्
dharmādhikārikābhyām
|
धर्माधिकारिकाभिः
dharmādhikārikābhiḥ
|
Dativo |
धर्माधिकारिकायै
dharmādhikārikāyai
|
धर्माधिकारिकाभ्याम्
dharmādhikārikābhyām
|
धर्माधिकारिकाभ्यः
dharmādhikārikābhyaḥ
|
Ablativo |
धर्माधिकारिकायाः
dharmādhikārikāyāḥ
|
धर्माधिकारिकाभ्याम्
dharmādhikārikābhyām
|
धर्माधिकारिकाभ्यः
dharmādhikārikābhyaḥ
|
Genitivo |
धर्माधिकारिकायाः
dharmādhikārikāyāḥ
|
धर्माधिकारिकयोः
dharmādhikārikayoḥ
|
धर्माधिकारिकाणाम्
dharmādhikārikāṇām
|
Locativo |
धर्माधिकारिकायाम्
dharmādhikārikāyām
|
धर्माधिकारिकयोः
dharmādhikārikayoḥ
|
धर्माधिकारिकासु
dharmādhikārikāsu
|