Sanskrit tools

Sanskrit declension


Declension of धर्माधिकृत dharmādhikṛta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्माधिकृतः dharmādhikṛtaḥ
धर्माधिकृतौ dharmādhikṛtau
धर्माधिकृताः dharmādhikṛtāḥ
Vocative धर्माधिकृत dharmādhikṛta
धर्माधिकृतौ dharmādhikṛtau
धर्माधिकृताः dharmādhikṛtāḥ
Accusative धर्माधिकृतम् dharmādhikṛtam
धर्माधिकृतौ dharmādhikṛtau
धर्माधिकृतान् dharmādhikṛtān
Instrumental धर्माधिकृतेन dharmādhikṛtena
धर्माधिकृताभ्याम् dharmādhikṛtābhyām
धर्माधिकृतैः dharmādhikṛtaiḥ
Dative धर्माधिकृताय dharmādhikṛtāya
धर्माधिकृताभ्याम् dharmādhikṛtābhyām
धर्माधिकृतेभ्यः dharmādhikṛtebhyaḥ
Ablative धर्माधिकृतात् dharmādhikṛtāt
धर्माधिकृताभ्याम् dharmādhikṛtābhyām
धर्माधिकृतेभ्यः dharmādhikṛtebhyaḥ
Genitive धर्माधिकृतस्य dharmādhikṛtasya
धर्माधिकृतयोः dharmādhikṛtayoḥ
धर्माधिकृतानाम् dharmādhikṛtānām
Locative धर्माधिकृते dharmādhikṛte
धर्माधिकृतयोः dharmādhikṛtayoḥ
धर्माधिकृतेषु dharmādhikṛteṣu