| Singular | Dual | Plural |
Nominativo |
धर्माधिकृतः
dharmādhikṛtaḥ
|
धर्माधिकृतौ
dharmādhikṛtau
|
धर्माधिकृताः
dharmādhikṛtāḥ
|
Vocativo |
धर्माधिकृत
dharmādhikṛta
|
धर्माधिकृतौ
dharmādhikṛtau
|
धर्माधिकृताः
dharmādhikṛtāḥ
|
Acusativo |
धर्माधिकृतम्
dharmādhikṛtam
|
धर्माधिकृतौ
dharmādhikṛtau
|
धर्माधिकृतान्
dharmādhikṛtān
|
Instrumental |
धर्माधिकृतेन
dharmādhikṛtena
|
धर्माधिकृताभ्याम्
dharmādhikṛtābhyām
|
धर्माधिकृतैः
dharmādhikṛtaiḥ
|
Dativo |
धर्माधिकृताय
dharmādhikṛtāya
|
धर्माधिकृताभ्याम्
dharmādhikṛtābhyām
|
धर्माधिकृतेभ्यः
dharmādhikṛtebhyaḥ
|
Ablativo |
धर्माधिकृतात्
dharmādhikṛtāt
|
धर्माधिकृताभ्याम्
dharmādhikṛtābhyām
|
धर्माधिकृतेभ्यः
dharmādhikṛtebhyaḥ
|
Genitivo |
धर्माधिकृतस्य
dharmādhikṛtasya
|
धर्माधिकृतयोः
dharmādhikṛtayoḥ
|
धर्माधिकृतानाम्
dharmādhikṛtānām
|
Locativo |
धर्माधिकृते
dharmādhikṛte
|
धर्माधिकृतयोः
dharmādhikṛtayoḥ
|
धर्माधिकृतेषु
dharmādhikṛteṣu
|