| Singular | Dual | Plural |
Nominative |
धर्माधिष्ठानम्
dharmādhiṣṭhānam
|
धर्माधिष्ठाने
dharmādhiṣṭhāne
|
धर्माधिष्ठानानि
dharmādhiṣṭhānāni
|
Vocative |
धर्माधिष्ठान
dharmādhiṣṭhāna
|
धर्माधिष्ठाने
dharmādhiṣṭhāne
|
धर्माधिष्ठानानि
dharmādhiṣṭhānāni
|
Accusative |
धर्माधिष्ठानम्
dharmādhiṣṭhānam
|
धर्माधिष्ठाने
dharmādhiṣṭhāne
|
धर्माधिष्ठानानि
dharmādhiṣṭhānāni
|
Instrumental |
धर्माधिष्ठानेन
dharmādhiṣṭhānena
|
धर्माधिष्ठानाभ्याम्
dharmādhiṣṭhānābhyām
|
धर्माधिष्ठानैः
dharmādhiṣṭhānaiḥ
|
Dative |
धर्माधिष्ठानाय
dharmādhiṣṭhānāya
|
धर्माधिष्ठानाभ्याम्
dharmādhiṣṭhānābhyām
|
धर्माधिष्ठानेभ्यः
dharmādhiṣṭhānebhyaḥ
|
Ablative |
धर्माधिष्ठानात्
dharmādhiṣṭhānāt
|
धर्माधिष्ठानाभ्याम्
dharmādhiṣṭhānābhyām
|
धर्माधिष्ठानेभ्यः
dharmādhiṣṭhānebhyaḥ
|
Genitive |
धर्माधिष्ठानस्य
dharmādhiṣṭhānasya
|
धर्माधिष्ठानयोः
dharmādhiṣṭhānayoḥ
|
धर्माधिष्ठानानाम्
dharmādhiṣṭhānānām
|
Locative |
धर्माधिष्ठाने
dharmādhiṣṭhāne
|
धर्माधिष्ठानयोः
dharmādhiṣṭhānayoḥ
|
धर्माधिष्ठानेषु
dharmādhiṣṭhāneṣu
|