Sanskrit tools

Sanskrit declension


Declension of धर्माधिष्ठान dharmādhiṣṭhāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्माधिष्ठानम् dharmādhiṣṭhānam
धर्माधिष्ठाने dharmādhiṣṭhāne
धर्माधिष्ठानानि dharmādhiṣṭhānāni
Vocative धर्माधिष्ठान dharmādhiṣṭhāna
धर्माधिष्ठाने dharmādhiṣṭhāne
धर्माधिष्ठानानि dharmādhiṣṭhānāni
Accusative धर्माधिष्ठानम् dharmādhiṣṭhānam
धर्माधिष्ठाने dharmādhiṣṭhāne
धर्माधिष्ठानानि dharmādhiṣṭhānāni
Instrumental धर्माधिष्ठानेन dharmādhiṣṭhānena
धर्माधिष्ठानाभ्याम् dharmādhiṣṭhānābhyām
धर्माधिष्ठानैः dharmādhiṣṭhānaiḥ
Dative धर्माधिष्ठानाय dharmādhiṣṭhānāya
धर्माधिष्ठानाभ्याम् dharmādhiṣṭhānābhyām
धर्माधिष्ठानेभ्यः dharmādhiṣṭhānebhyaḥ
Ablative धर्माधिष्ठानात् dharmādhiṣṭhānāt
धर्माधिष्ठानाभ्याम् dharmādhiṣṭhānābhyām
धर्माधिष्ठानेभ्यः dharmādhiṣṭhānebhyaḥ
Genitive धर्माधिष्ठानस्य dharmādhiṣṭhānasya
धर्माधिष्ठानयोः dharmādhiṣṭhānayoḥ
धर्माधिष्ठानानाम् dharmādhiṣṭhānānām
Locative धर्माधिष्ठाने dharmādhiṣṭhāne
धर्माधिष्ठानयोः dharmādhiṣṭhānayoḥ
धर्माधिष्ठानेषु dharmādhiṣṭhāneṣu