Herramientas de sánscrito

Declinación del sánscrito


Declinación de धर्माधिष्ठान dharmādhiṣṭhāna, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo धर्माधिष्ठानम् dharmādhiṣṭhānam
धर्माधिष्ठाने dharmādhiṣṭhāne
धर्माधिष्ठानानि dharmādhiṣṭhānāni
Vocativo धर्माधिष्ठान dharmādhiṣṭhāna
धर्माधिष्ठाने dharmādhiṣṭhāne
धर्माधिष्ठानानि dharmādhiṣṭhānāni
Acusativo धर्माधिष्ठानम् dharmādhiṣṭhānam
धर्माधिष्ठाने dharmādhiṣṭhāne
धर्माधिष्ठानानि dharmādhiṣṭhānāni
Instrumental धर्माधिष्ठानेन dharmādhiṣṭhānena
धर्माधिष्ठानाभ्याम् dharmādhiṣṭhānābhyām
धर्माधिष्ठानैः dharmādhiṣṭhānaiḥ
Dativo धर्माधिष्ठानाय dharmādhiṣṭhānāya
धर्माधिष्ठानाभ्याम् dharmādhiṣṭhānābhyām
धर्माधिष्ठानेभ्यः dharmādhiṣṭhānebhyaḥ
Ablativo धर्माधिष्ठानात् dharmādhiṣṭhānāt
धर्माधिष्ठानाभ्याम् dharmādhiṣṭhānābhyām
धर्माधिष्ठानेभ्यः dharmādhiṣṭhānebhyaḥ
Genitivo धर्माधिष्ठानस्य dharmādhiṣṭhānasya
धर्माधिष्ठानयोः dharmādhiṣṭhānayoḥ
धर्माधिष्ठानानाम् dharmādhiṣṭhānānām
Locativo धर्माधिष्ठाने dharmādhiṣṭhāne
धर्माधिष्ठानयोः dharmādhiṣṭhānayoḥ
धर्माधिष्ठानेषु dharmādhiṣṭhāneṣu