Sanskrit tools

Sanskrit declension


Declension of धर्मानल dharmānala, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मानलः dharmānalaḥ
धर्मानलौ dharmānalau
धर्मानलाः dharmānalāḥ
Vocative धर्मानल dharmānala
धर्मानलौ dharmānalau
धर्मानलाः dharmānalāḥ
Accusative धर्मानलम् dharmānalam
धर्मानलौ dharmānalau
धर्मानलान् dharmānalān
Instrumental धर्मानलेन dharmānalena
धर्मानलाभ्याम् dharmānalābhyām
धर्मानलैः dharmānalaiḥ
Dative धर्मानलाय dharmānalāya
धर्मानलाभ्याम् dharmānalābhyām
धर्मानलेभ्यः dharmānalebhyaḥ
Ablative धर्मानलात् dharmānalāt
धर्मानलाभ्याम् dharmānalābhyām
धर्मानलेभ्यः dharmānalebhyaḥ
Genitive धर्मानलस्य dharmānalasya
धर्मानलयोः dharmānalayoḥ
धर्मानलानाम् dharmānalānām
Locative धर्मानले dharmānale
धर्मानलयोः dharmānalayoḥ
धर्मानलेषु dharmānaleṣu