| Singular | Dual | Plural |
Nominativo |
धर्मानलः
dharmānalaḥ
|
धर्मानलौ
dharmānalau
|
धर्मानलाः
dharmānalāḥ
|
Vocativo |
धर्मानल
dharmānala
|
धर्मानलौ
dharmānalau
|
धर्मानलाः
dharmānalāḥ
|
Acusativo |
धर्मानलम्
dharmānalam
|
धर्मानलौ
dharmānalau
|
धर्मानलान्
dharmānalān
|
Instrumental |
धर्मानलेन
dharmānalena
|
धर्मानलाभ्याम्
dharmānalābhyām
|
धर्मानलैः
dharmānalaiḥ
|
Dativo |
धर्मानलाय
dharmānalāya
|
धर्मानलाभ्याम्
dharmānalābhyām
|
धर्मानलेभ्यः
dharmānalebhyaḥ
|
Ablativo |
धर्मानलात्
dharmānalāt
|
धर्मानलाभ्याम्
dharmānalābhyām
|
धर्मानलेभ्यः
dharmānalebhyaḥ
|
Genitivo |
धर्मानलस्य
dharmānalasya
|
धर्मानलयोः
dharmānalayoḥ
|
धर्मानलानाम्
dharmānalānām
|
Locativo |
धर्मानले
dharmānale
|
धर्मानलयोः
dharmānalayoḥ
|
धर्मानलेषु
dharmānaleṣu
|