Sanskrit tools

Sanskrit declension


Declension of धर्मानुकाङ्क्षिन् dharmānukāṅkṣin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative धर्मानुकाङ्क्षी dharmānukāṅkṣī
धर्मानुकाङ्क्षिणौ dharmānukāṅkṣiṇau
धर्मानुकाङ्क्षिणः dharmānukāṅkṣiṇaḥ
Vocative धर्मानुकाङ्क्षिन् dharmānukāṅkṣin
धर्मानुकाङ्क्षिणौ dharmānukāṅkṣiṇau
धर्मानुकाङ्क्षिणः dharmānukāṅkṣiṇaḥ
Accusative धर्मानुकाङ्क्षिणम् dharmānukāṅkṣiṇam
धर्मानुकाङ्क्षिणौ dharmānukāṅkṣiṇau
धर्मानुकाङ्क्षिणः dharmānukāṅkṣiṇaḥ
Instrumental धर्मानुकाङ्क्षिणा dharmānukāṅkṣiṇā
धर्मानुकाङ्क्षिभ्याम् dharmānukāṅkṣibhyām
धर्मानुकाङ्क्षिभिः dharmānukāṅkṣibhiḥ
Dative धर्मानुकाङ्क्षिणे dharmānukāṅkṣiṇe
धर्मानुकाङ्क्षिभ्याम् dharmānukāṅkṣibhyām
धर्मानुकाङ्क्षिभ्यः dharmānukāṅkṣibhyaḥ
Ablative धर्मानुकाङ्क्षिणः dharmānukāṅkṣiṇaḥ
धर्मानुकाङ्क्षिभ्याम् dharmānukāṅkṣibhyām
धर्मानुकाङ्क्षिभ्यः dharmānukāṅkṣibhyaḥ
Genitive धर्मानुकाङ्क्षिणः dharmānukāṅkṣiṇaḥ
धर्मानुकाङ्क्षिणोः dharmānukāṅkṣiṇoḥ
धर्मानुकाङ्क्षिणम् dharmānukāṅkṣiṇam
Locative धर्मानुकाङ्क्षिणि dharmānukāṅkṣiṇi
धर्मानुकाङ्क्षिणोः dharmānukāṅkṣiṇoḥ
धर्मानुकाङ्क्षिषु dharmānukāṅkṣiṣu