| Singular | Dual | Plural |
Nominativo |
धर्मानुकाङ्क्षी
dharmānukāṅkṣī
|
धर्मानुकाङ्क्षिणौ
dharmānukāṅkṣiṇau
|
धर्मानुकाङ्क्षिणः
dharmānukāṅkṣiṇaḥ
|
Vocativo |
धर्मानुकाङ्क्षिन्
dharmānukāṅkṣin
|
धर्मानुकाङ्क्षिणौ
dharmānukāṅkṣiṇau
|
धर्मानुकाङ्क्षिणः
dharmānukāṅkṣiṇaḥ
|
Acusativo |
धर्मानुकाङ्क्षिणम्
dharmānukāṅkṣiṇam
|
धर्मानुकाङ्क्षिणौ
dharmānukāṅkṣiṇau
|
धर्मानुकाङ्क्षिणः
dharmānukāṅkṣiṇaḥ
|
Instrumental |
धर्मानुकाङ्क्षिणा
dharmānukāṅkṣiṇā
|
धर्मानुकाङ्क्षिभ्याम्
dharmānukāṅkṣibhyām
|
धर्मानुकाङ्क्षिभिः
dharmānukāṅkṣibhiḥ
|
Dativo |
धर्मानुकाङ्क्षिणे
dharmānukāṅkṣiṇe
|
धर्मानुकाङ्क्षिभ्याम्
dharmānukāṅkṣibhyām
|
धर्मानुकाङ्क्षिभ्यः
dharmānukāṅkṣibhyaḥ
|
Ablativo |
धर्मानुकाङ्क्षिणः
dharmānukāṅkṣiṇaḥ
|
धर्मानुकाङ्क्षिभ्याम्
dharmānukāṅkṣibhyām
|
धर्मानुकाङ्क्षिभ्यः
dharmānukāṅkṣibhyaḥ
|
Genitivo |
धर्मानुकाङ्क्षिणः
dharmānukāṅkṣiṇaḥ
|
धर्मानुकाङ्क्षिणोः
dharmānukāṅkṣiṇoḥ
|
धर्मानुकाङ्क्षिणम्
dharmānukāṅkṣiṇam
|
Locativo |
धर्मानुकाङ्क्षिणि
dharmānukāṅkṣiṇi
|
धर्मानुकाङ्क्षिणोः
dharmānukāṅkṣiṇoḥ
|
धर्मानुकाङ्क्षिषु
dharmānukāṅkṣiṣu
|