Sanskrit tools

Sanskrit declension


Declension of धर्मानुकाङ्क्षिणी dharmānukāṅkṣiṇī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative धर्मानुकाङ्क्षिणी dharmānukāṅkṣiṇī
धर्मानुकाङ्क्षिण्यौ dharmānukāṅkṣiṇyau
धर्मानुकाङ्क्षिण्यः dharmānukāṅkṣiṇyaḥ
Vocative धर्मानुकाङ्क्षिणि dharmānukāṅkṣiṇi
धर्मानुकाङ्क्षिण्यौ dharmānukāṅkṣiṇyau
धर्मानुकाङ्क्षिण्यः dharmānukāṅkṣiṇyaḥ
Accusative धर्मानुकाङ्क्षिणीम् dharmānukāṅkṣiṇīm
धर्मानुकाङ्क्षिण्यौ dharmānukāṅkṣiṇyau
धर्मानुकाङ्क्षिणीः dharmānukāṅkṣiṇīḥ
Instrumental धर्मानुकाङ्क्षिण्या dharmānukāṅkṣiṇyā
धर्मानुकाङ्क्षिणीभ्याम् dharmānukāṅkṣiṇībhyām
धर्मानुकाङ्क्षिणीभिः dharmānukāṅkṣiṇībhiḥ
Dative धर्मानुकाङ्क्षिण्यै dharmānukāṅkṣiṇyai
धर्मानुकाङ्क्षिणीभ्याम् dharmānukāṅkṣiṇībhyām
धर्मानुकाङ्क्षिणीभ्यः dharmānukāṅkṣiṇībhyaḥ
Ablative धर्मानुकाङ्क्षिण्याः dharmānukāṅkṣiṇyāḥ
धर्मानुकाङ्क्षिणीभ्याम् dharmānukāṅkṣiṇībhyām
धर्मानुकाङ्क्षिणीभ्यः dharmānukāṅkṣiṇībhyaḥ
Genitive धर्मानुकाङ्क्षिण्याः dharmānukāṅkṣiṇyāḥ
धर्मानुकाङ्क्षिण्योः dharmānukāṅkṣiṇyoḥ
धर्मानुकाङ्क्षिणीनाम् dharmānukāṅkṣiṇīnām
Locative धर्मानुकाङ्क्षिण्याम् dharmānukāṅkṣiṇyām
धर्मानुकाङ्क्षिण्योः dharmānukāṅkṣiṇyoḥ
धर्मानुकाङ्क्षिणीषु dharmānukāṅkṣiṇīṣu