| Singular | Dual | Plural |
Nominative |
धर्मानुकाङ्क्षिणी
dharmānukāṅkṣiṇī
|
धर्मानुकाङ्क्षिण्यौ
dharmānukāṅkṣiṇyau
|
धर्मानुकाङ्क्षिण्यः
dharmānukāṅkṣiṇyaḥ
|
Vocative |
धर्मानुकाङ्क्षिणि
dharmānukāṅkṣiṇi
|
धर्मानुकाङ्क्षिण्यौ
dharmānukāṅkṣiṇyau
|
धर्मानुकाङ्क्षिण्यः
dharmānukāṅkṣiṇyaḥ
|
Accusative |
धर्मानुकाङ्क्षिणीम्
dharmānukāṅkṣiṇīm
|
धर्मानुकाङ्क्षिण्यौ
dharmānukāṅkṣiṇyau
|
धर्मानुकाङ्क्षिणीः
dharmānukāṅkṣiṇīḥ
|
Instrumental |
धर्मानुकाङ्क्षिण्या
dharmānukāṅkṣiṇyā
|
धर्मानुकाङ्क्षिणीभ्याम्
dharmānukāṅkṣiṇībhyām
|
धर्मानुकाङ्क्षिणीभिः
dharmānukāṅkṣiṇībhiḥ
|
Dative |
धर्मानुकाङ्क्षिण्यै
dharmānukāṅkṣiṇyai
|
धर्मानुकाङ्क्षिणीभ्याम्
dharmānukāṅkṣiṇībhyām
|
धर्मानुकाङ्क्षिणीभ्यः
dharmānukāṅkṣiṇībhyaḥ
|
Ablative |
धर्मानुकाङ्क्षिण्याः
dharmānukāṅkṣiṇyāḥ
|
धर्मानुकाङ्क्षिणीभ्याम्
dharmānukāṅkṣiṇībhyām
|
धर्मानुकाङ्क्षिणीभ्यः
dharmānukāṅkṣiṇībhyaḥ
|
Genitive |
धर्मानुकाङ्क्षिण्याः
dharmānukāṅkṣiṇyāḥ
|
धर्मानुकाङ्क्षिण्योः
dharmānukāṅkṣiṇyoḥ
|
धर्मानुकाङ्क्षिणीनाम्
dharmānukāṅkṣiṇīnām
|
Locative |
धर्मानुकाङ्क्षिण्याम्
dharmānukāṅkṣiṇyām
|
धर्मानुकाङ्क्षिण्योः
dharmānukāṅkṣiṇyoḥ
|
धर्मानुकाङ्क्षिणीषु
dharmānukāṅkṣiṇīṣu
|