Sanskrit tools

Sanskrit declension


Declension of धर्मानुष्ठान dharmānuṣṭhāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मानुष्ठानम् dharmānuṣṭhānam
धर्मानुष्ठाने dharmānuṣṭhāne
धर्मानुष्ठानानि dharmānuṣṭhānāni
Vocative धर्मानुष्ठान dharmānuṣṭhāna
धर्मानुष्ठाने dharmānuṣṭhāne
धर्मानुष्ठानानि dharmānuṣṭhānāni
Accusative धर्मानुष्ठानम् dharmānuṣṭhānam
धर्मानुष्ठाने dharmānuṣṭhāne
धर्मानुष्ठानानि dharmānuṣṭhānāni
Instrumental धर्मानुष्ठानेन dharmānuṣṭhānena
धर्मानुष्ठानाभ्याम् dharmānuṣṭhānābhyām
धर्मानुष्ठानैः dharmānuṣṭhānaiḥ
Dative धर्मानुष्ठानाय dharmānuṣṭhānāya
धर्मानुष्ठानाभ्याम् dharmānuṣṭhānābhyām
धर्मानुष्ठानेभ्यः dharmānuṣṭhānebhyaḥ
Ablative धर्मानुष्ठानात् dharmānuṣṭhānāt
धर्मानुष्ठानाभ्याम् dharmānuṣṭhānābhyām
धर्मानुष्ठानेभ्यः dharmānuṣṭhānebhyaḥ
Genitive धर्मानुष्ठानस्य dharmānuṣṭhānasya
धर्मानुष्ठानयोः dharmānuṣṭhānayoḥ
धर्मानुष्ठानानाम् dharmānuṣṭhānānām
Locative धर्मानुष्ठाने dharmānuṣṭhāne
धर्मानुष्ठानयोः dharmānuṣṭhānayoḥ
धर्मानुष्ठानेषु dharmānuṣṭhāneṣu