| Singular | Dual | Plural |
Nominativo |
धर्मानुष्ठानम्
dharmānuṣṭhānam
|
धर्मानुष्ठाने
dharmānuṣṭhāne
|
धर्मानुष्ठानानि
dharmānuṣṭhānāni
|
Vocativo |
धर्मानुष्ठान
dharmānuṣṭhāna
|
धर्मानुष्ठाने
dharmānuṣṭhāne
|
धर्मानुष्ठानानि
dharmānuṣṭhānāni
|
Acusativo |
धर्मानुष्ठानम्
dharmānuṣṭhānam
|
धर्मानुष्ठाने
dharmānuṣṭhāne
|
धर्मानुष्ठानानि
dharmānuṣṭhānāni
|
Instrumental |
धर्मानुष्ठानेन
dharmānuṣṭhānena
|
धर्मानुष्ठानाभ्याम्
dharmānuṣṭhānābhyām
|
धर्मानुष्ठानैः
dharmānuṣṭhānaiḥ
|
Dativo |
धर्मानुष्ठानाय
dharmānuṣṭhānāya
|
धर्मानुष्ठानाभ्याम्
dharmānuṣṭhānābhyām
|
धर्मानुष्ठानेभ्यः
dharmānuṣṭhānebhyaḥ
|
Ablativo |
धर्मानुष्ठानात्
dharmānuṣṭhānāt
|
धर्मानुष्ठानाभ्याम्
dharmānuṣṭhānābhyām
|
धर्मानुष्ठानेभ्यः
dharmānuṣṭhānebhyaḥ
|
Genitivo |
धर्मानुष्ठानस्य
dharmānuṣṭhānasya
|
धर्मानुष्ठानयोः
dharmānuṣṭhānayoḥ
|
धर्मानुष्ठानानाम्
dharmānuṣṭhānānām
|
Locativo |
धर्मानुष्ठाने
dharmānuṣṭhāne
|
धर्मानुष्ठानयोः
dharmānuṣṭhānayoḥ
|
धर्मानुष्ठानेषु
dharmānuṣṭhāneṣu
|