Sanskrit tools

Sanskrit declension


Declension of धर्मानुस्मृत्युपस्थान dharmānusmṛtyupasthāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मानुस्मृत्युपस्थानम् dharmānusmṛtyupasthānam
धर्मानुस्मृत्युपस्थाने dharmānusmṛtyupasthāne
धर्मानुस्मृत्युपस्थानानि dharmānusmṛtyupasthānāni
Vocative धर्मानुस्मृत्युपस्थान dharmānusmṛtyupasthāna
धर्मानुस्मृत्युपस्थाने dharmānusmṛtyupasthāne
धर्मानुस्मृत्युपस्थानानि dharmānusmṛtyupasthānāni
Accusative धर्मानुस्मृत्युपस्थानम् dharmānusmṛtyupasthānam
धर्मानुस्मृत्युपस्थाने dharmānusmṛtyupasthāne
धर्मानुस्मृत्युपस्थानानि dharmānusmṛtyupasthānāni
Instrumental धर्मानुस्मृत्युपस्थानेन dharmānusmṛtyupasthānena
धर्मानुस्मृत्युपस्थानाभ्याम् dharmānusmṛtyupasthānābhyām
धर्मानुस्मृत्युपस्थानैः dharmānusmṛtyupasthānaiḥ
Dative धर्मानुस्मृत्युपस्थानाय dharmānusmṛtyupasthānāya
धर्मानुस्मृत्युपस्थानाभ्याम् dharmānusmṛtyupasthānābhyām
धर्मानुस्मृत्युपस्थानेभ्यः dharmānusmṛtyupasthānebhyaḥ
Ablative धर्मानुस्मृत्युपस्थानात् dharmānusmṛtyupasthānāt
धर्मानुस्मृत्युपस्थानाभ्याम् dharmānusmṛtyupasthānābhyām
धर्मानुस्मृत्युपस्थानेभ्यः dharmānusmṛtyupasthānebhyaḥ
Genitive धर्मानुस्मृत्युपस्थानस्य dharmānusmṛtyupasthānasya
धर्मानुस्मृत्युपस्थानयोः dharmānusmṛtyupasthānayoḥ
धर्मानुस्मृत्युपस्थानानाम् dharmānusmṛtyupasthānānām
Locative धर्मानुस्मृत्युपस्थाने dharmānusmṛtyupasthāne
धर्मानुस्मृत्युपस्थानयोः dharmānusmṛtyupasthānayoḥ
धर्मानुस्मृत्युपस्थानेषु dharmānusmṛtyupasthāneṣu