| Singular | Dual | Plural |
Nominativo |
धर्मानुस्मृत्युपस्थानम्
dharmānusmṛtyupasthānam
|
धर्मानुस्मृत्युपस्थाने
dharmānusmṛtyupasthāne
|
धर्मानुस्मृत्युपस्थानानि
dharmānusmṛtyupasthānāni
|
Vocativo |
धर्मानुस्मृत्युपस्थान
dharmānusmṛtyupasthāna
|
धर्मानुस्मृत्युपस्थाने
dharmānusmṛtyupasthāne
|
धर्मानुस्मृत्युपस्थानानि
dharmānusmṛtyupasthānāni
|
Acusativo |
धर्मानुस्मृत्युपस्थानम्
dharmānusmṛtyupasthānam
|
धर्मानुस्मृत्युपस्थाने
dharmānusmṛtyupasthāne
|
धर्मानुस्मृत्युपस्थानानि
dharmānusmṛtyupasthānāni
|
Instrumental |
धर्मानुस्मृत्युपस्थानेन
dharmānusmṛtyupasthānena
|
धर्मानुस्मृत्युपस्थानाभ्याम्
dharmānusmṛtyupasthānābhyām
|
धर्मानुस्मृत्युपस्थानैः
dharmānusmṛtyupasthānaiḥ
|
Dativo |
धर्मानुस्मृत्युपस्थानाय
dharmānusmṛtyupasthānāya
|
धर्मानुस्मृत्युपस्थानाभ्याम्
dharmānusmṛtyupasthānābhyām
|
धर्मानुस्मृत्युपस्थानेभ्यः
dharmānusmṛtyupasthānebhyaḥ
|
Ablativo |
धर्मानुस्मृत्युपस्थानात्
dharmānusmṛtyupasthānāt
|
धर्मानुस्मृत्युपस्थानाभ्याम्
dharmānusmṛtyupasthānābhyām
|
धर्मानुस्मृत्युपस्थानेभ्यः
dharmānusmṛtyupasthānebhyaḥ
|
Genitivo |
धर्मानुस्मृत्युपस्थानस्य
dharmānusmṛtyupasthānasya
|
धर्मानुस्मृत्युपस्थानयोः
dharmānusmṛtyupasthānayoḥ
|
धर्मानुस्मृत्युपस्थानानाम्
dharmānusmṛtyupasthānānām
|
Locativo |
धर्मानुस्मृत्युपस्थाने
dharmānusmṛtyupasthāne
|
धर्मानुस्मृत्युपस्थानयोः
dharmānusmṛtyupasthānayoḥ
|
धर्मानुस्मृत्युपस्थानेषु
dharmānusmṛtyupasthāneṣu
|