Sanskrit tools

Sanskrit declension


Declension of धर्मान्धु dharmāndhu, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मान्धुः dharmāndhuḥ
धर्मान्धू dharmāndhū
धर्मान्धवः dharmāndhavaḥ
Vocative धर्मान्धो dharmāndho
धर्मान्धू dharmāndhū
धर्मान्धवः dharmāndhavaḥ
Accusative धर्मान्धुम् dharmāndhum
धर्मान्धू dharmāndhū
धर्मान्धून् dharmāndhūn
Instrumental धर्मान्धुना dharmāndhunā
धर्मान्धुभ्याम् dharmāndhubhyām
धर्मान्धुभिः dharmāndhubhiḥ
Dative धर्मान्धवे dharmāndhave
धर्मान्धुभ्याम् dharmāndhubhyām
धर्मान्धुभ्यः dharmāndhubhyaḥ
Ablative धर्मान्धोः dharmāndhoḥ
धर्मान्धुभ्याम् dharmāndhubhyām
धर्मान्धुभ्यः dharmāndhubhyaḥ
Genitive धर्मान्धोः dharmāndhoḥ
धर्मान्ध्वोः dharmāndhvoḥ
धर्मान्धूनाम् dharmāndhūnām
Locative धर्मान्धौ dharmāndhau
धर्मान्ध्वोः dharmāndhvoḥ
धर्मान्धुषु dharmāndhuṣu