| Singular | Dual | Plural |
Nominativo |
धर्मान्धुः
dharmāndhuḥ
|
धर्मान्धू
dharmāndhū
|
धर्मान्धवः
dharmāndhavaḥ
|
Vocativo |
धर्मान्धो
dharmāndho
|
धर्मान्धू
dharmāndhū
|
धर्मान्धवः
dharmāndhavaḥ
|
Acusativo |
धर्मान्धुम्
dharmāndhum
|
धर्मान्धू
dharmāndhū
|
धर्मान्धून्
dharmāndhūn
|
Instrumental |
धर्मान्धुना
dharmāndhunā
|
धर्मान्धुभ्याम्
dharmāndhubhyām
|
धर्मान्धुभिः
dharmāndhubhiḥ
|
Dativo |
धर्मान्धवे
dharmāndhave
|
धर्मान्धुभ्याम्
dharmāndhubhyām
|
धर्मान्धुभ्यः
dharmāndhubhyaḥ
|
Ablativo |
धर्मान्धोः
dharmāndhoḥ
|
धर्मान्धुभ्याम्
dharmāndhubhyām
|
धर्मान्धुभ्यः
dharmāndhubhyaḥ
|
Genitivo |
धर्मान्धोः
dharmāndhoḥ
|
धर्मान्ध्वोः
dharmāndhvoḥ
|
धर्मान्धूनाम्
dharmāndhūnām
|
Locativo |
धर्मान्धौ
dharmāndhau
|
धर्मान्ध्वोः
dharmāndhvoḥ
|
धर्मान्धुषु
dharmāndhuṣu
|