| Singular | Dual | Plural |
Nominative |
धर्मापेता
dharmāpetā
|
धर्मापेते
dharmāpete
|
धर्मापेताः
dharmāpetāḥ
|
Vocative |
धर्मापेते
dharmāpete
|
धर्मापेते
dharmāpete
|
धर्मापेताः
dharmāpetāḥ
|
Accusative |
धर्मापेताम्
dharmāpetām
|
धर्मापेते
dharmāpete
|
धर्मापेताः
dharmāpetāḥ
|
Instrumental |
धर्मापेतया
dharmāpetayā
|
धर्मापेताभ्याम्
dharmāpetābhyām
|
धर्मापेताभिः
dharmāpetābhiḥ
|
Dative |
धर्मापेतायै
dharmāpetāyai
|
धर्मापेताभ्याम्
dharmāpetābhyām
|
धर्मापेताभ्यः
dharmāpetābhyaḥ
|
Ablative |
धर्मापेतायाः
dharmāpetāyāḥ
|
धर्मापेताभ्याम्
dharmāpetābhyām
|
धर्मापेताभ्यः
dharmāpetābhyaḥ
|
Genitive |
धर्मापेतायाः
dharmāpetāyāḥ
|
धर्मापेतयोः
dharmāpetayoḥ
|
धर्मापेतानाम्
dharmāpetānām
|
Locative |
धर्मापेतायाम्
dharmāpetāyām
|
धर्मापेतयोः
dharmāpetayoḥ
|
धर्मापेतासु
dharmāpetāsu
|