Sanskrit tools

Sanskrit declension


Declension of धर्मापेता dharmāpetā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मापेता dharmāpetā
धर्मापेते dharmāpete
धर्मापेताः dharmāpetāḥ
Vocative धर्मापेते dharmāpete
धर्मापेते dharmāpete
धर्मापेताः dharmāpetāḥ
Accusative धर्मापेताम् dharmāpetām
धर्मापेते dharmāpete
धर्मापेताः dharmāpetāḥ
Instrumental धर्मापेतया dharmāpetayā
धर्मापेताभ्याम् dharmāpetābhyām
धर्मापेताभिः dharmāpetābhiḥ
Dative धर्मापेतायै dharmāpetāyai
धर्मापेताभ्याम् dharmāpetābhyām
धर्मापेताभ्यः dharmāpetābhyaḥ
Ablative धर्मापेतायाः dharmāpetāyāḥ
धर्मापेताभ्याम् dharmāpetābhyām
धर्मापेताभ्यः dharmāpetābhyaḥ
Genitive धर्मापेतायाः dharmāpetāyāḥ
धर्मापेतयोः dharmāpetayoḥ
धर्मापेतानाम् dharmāpetānām
Locative धर्मापेतायाम् dharmāpetāyām
धर्मापेतयोः dharmāpetayoḥ
धर्मापेतासु dharmāpetāsu