| Singular | Dual | Plural |
Nominativo |
धर्मापेता
dharmāpetā
|
धर्मापेते
dharmāpete
|
धर्मापेताः
dharmāpetāḥ
|
Vocativo |
धर्मापेते
dharmāpete
|
धर्मापेते
dharmāpete
|
धर्मापेताः
dharmāpetāḥ
|
Acusativo |
धर्मापेताम्
dharmāpetām
|
धर्मापेते
dharmāpete
|
धर्मापेताः
dharmāpetāḥ
|
Instrumental |
धर्मापेतया
dharmāpetayā
|
धर्मापेताभ्याम्
dharmāpetābhyām
|
धर्मापेताभिः
dharmāpetābhiḥ
|
Dativo |
धर्मापेतायै
dharmāpetāyai
|
धर्मापेताभ्याम्
dharmāpetābhyām
|
धर्मापेताभ्यः
dharmāpetābhyaḥ
|
Ablativo |
धर्मापेतायाः
dharmāpetāyāḥ
|
धर्मापेताभ्याम्
dharmāpetābhyām
|
धर्मापेताभ्यः
dharmāpetābhyaḥ
|
Genitivo |
धर्मापेतायाः
dharmāpetāyāḥ
|
धर्मापेतयोः
dharmāpetayoḥ
|
धर्मापेतानाम्
dharmāpetānām
|
Locativo |
धर्मापेतायाम्
dharmāpetāyām
|
धर्मापेतयोः
dharmāpetayoḥ
|
धर्मापेतासु
dharmāpetāsu
|