Sanskrit tools

Sanskrit declension


Declension of धर्माभिजनवत् dharmābhijanavat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative धर्माभिजनवान् dharmābhijanavān
धर्माभिजनवन्तौ dharmābhijanavantau
धर्माभिजनवन्तः dharmābhijanavantaḥ
Vocative धर्माभिजनवन् dharmābhijanavan
धर्माभिजनवन्तौ dharmābhijanavantau
धर्माभिजनवन्तः dharmābhijanavantaḥ
Accusative धर्माभिजनवन्तम् dharmābhijanavantam
धर्माभिजनवन्तौ dharmābhijanavantau
धर्माभिजनवतः dharmābhijanavataḥ
Instrumental धर्माभिजनवता dharmābhijanavatā
धर्माभिजनवद्भ्याम् dharmābhijanavadbhyām
धर्माभिजनवद्भिः dharmābhijanavadbhiḥ
Dative धर्माभिजनवते dharmābhijanavate
धर्माभिजनवद्भ्याम् dharmābhijanavadbhyām
धर्माभिजनवद्भ्यः dharmābhijanavadbhyaḥ
Ablative धर्माभिजनवतः dharmābhijanavataḥ
धर्माभिजनवद्भ्याम् dharmābhijanavadbhyām
धर्माभिजनवद्भ्यः dharmābhijanavadbhyaḥ
Genitive धर्माभिजनवतः dharmābhijanavataḥ
धर्माभिजनवतोः dharmābhijanavatoḥ
धर्माभिजनवताम् dharmābhijanavatām
Locative धर्माभिजनवति dharmābhijanavati
धर्माभिजनवतोः dharmābhijanavatoḥ
धर्माभिजनवत्सु dharmābhijanavatsu