Ferramentas de sânscrito

Declinação do sânscrito


Declinação de धर्माभिजनवत् dharmābhijanavat, m.

Referência(s) (em inglês): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominativo धर्माभिजनवान् dharmābhijanavān
धर्माभिजनवन्तौ dharmābhijanavantau
धर्माभिजनवन्तः dharmābhijanavantaḥ
Vocativo धर्माभिजनवन् dharmābhijanavan
धर्माभिजनवन्तौ dharmābhijanavantau
धर्माभिजनवन्तः dharmābhijanavantaḥ
Acusativo धर्माभिजनवन्तम् dharmābhijanavantam
धर्माभिजनवन्तौ dharmābhijanavantau
धर्माभिजनवतः dharmābhijanavataḥ
Instrumental धर्माभिजनवता dharmābhijanavatā
धर्माभिजनवद्भ्याम् dharmābhijanavadbhyām
धर्माभिजनवद्भिः dharmābhijanavadbhiḥ
Dativo धर्माभिजनवते dharmābhijanavate
धर्माभिजनवद्भ्याम् dharmābhijanavadbhyām
धर्माभिजनवद्भ्यः dharmābhijanavadbhyaḥ
Ablativo धर्माभिजनवतः dharmābhijanavataḥ
धर्माभिजनवद्भ्याम् dharmābhijanavadbhyām
धर्माभिजनवद्भ्यः dharmābhijanavadbhyaḥ
Genitivo धर्माभिजनवतः dharmābhijanavataḥ
धर्माभिजनवतोः dharmābhijanavatoḥ
धर्माभिजनवताम् dharmābhijanavatām
Locativo धर्माभिजनवति dharmābhijanavati
धर्माभिजनवतोः dharmābhijanavatoḥ
धर्माभिजनवत्सु dharmābhijanavatsu