Sanskrit tools

Sanskrit declension


Declension of धर्माभिषेकक्रिया dharmābhiṣekakriyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्माभिषेकक्रिया dharmābhiṣekakriyā
धर्माभिषेकक्रिये dharmābhiṣekakriye
धर्माभिषेकक्रियाः dharmābhiṣekakriyāḥ
Vocative धर्माभिषेकक्रिये dharmābhiṣekakriye
धर्माभिषेकक्रिये dharmābhiṣekakriye
धर्माभिषेकक्रियाः dharmābhiṣekakriyāḥ
Accusative धर्माभिषेकक्रियाम् dharmābhiṣekakriyām
धर्माभिषेकक्रिये dharmābhiṣekakriye
धर्माभिषेकक्रियाः dharmābhiṣekakriyāḥ
Instrumental धर्माभिषेकक्रियया dharmābhiṣekakriyayā
धर्माभिषेकक्रियाभ्याम् dharmābhiṣekakriyābhyām
धर्माभिषेकक्रियाभिः dharmābhiṣekakriyābhiḥ
Dative धर्माभिषेकक्रियायै dharmābhiṣekakriyāyai
धर्माभिषेकक्रियाभ्याम् dharmābhiṣekakriyābhyām
धर्माभिषेकक्रियाभ्यः dharmābhiṣekakriyābhyaḥ
Ablative धर्माभिषेकक्रियायाः dharmābhiṣekakriyāyāḥ
धर्माभिषेकक्रियाभ्याम् dharmābhiṣekakriyābhyām
धर्माभिषेकक्रियाभ्यः dharmābhiṣekakriyābhyaḥ
Genitive धर्माभिषेकक्रियायाः dharmābhiṣekakriyāyāḥ
धर्माभिषेकक्रिययोः dharmābhiṣekakriyayoḥ
धर्माभिषेकक्रियाणाम् dharmābhiṣekakriyāṇām
Locative धर्माभिषेकक्रियायाम् dharmābhiṣekakriyāyām
धर्माभिषेकक्रिययोः dharmābhiṣekakriyayoḥ
धर्माभिषेकक्रियासु dharmābhiṣekakriyāsu