| Singular | Dual | Plural |
Nominativo |
धर्माभिषेकक्रिया
dharmābhiṣekakriyā
|
धर्माभिषेकक्रिये
dharmābhiṣekakriye
|
धर्माभिषेकक्रियाः
dharmābhiṣekakriyāḥ
|
Vocativo |
धर्माभिषेकक्रिये
dharmābhiṣekakriye
|
धर्माभिषेकक्रिये
dharmābhiṣekakriye
|
धर्माभिषेकक्रियाः
dharmābhiṣekakriyāḥ
|
Acusativo |
धर्माभिषेकक्रियाम्
dharmābhiṣekakriyām
|
धर्माभिषेकक्रिये
dharmābhiṣekakriye
|
धर्माभिषेकक्रियाः
dharmābhiṣekakriyāḥ
|
Instrumental |
धर्माभिषेकक्रियया
dharmābhiṣekakriyayā
|
धर्माभिषेकक्रियाभ्याम्
dharmābhiṣekakriyābhyām
|
धर्माभिषेकक्रियाभिः
dharmābhiṣekakriyābhiḥ
|
Dativo |
धर्माभिषेकक्रियायै
dharmābhiṣekakriyāyai
|
धर्माभिषेकक्रियाभ्याम्
dharmābhiṣekakriyābhyām
|
धर्माभिषेकक्रियाभ्यः
dharmābhiṣekakriyābhyaḥ
|
Ablativo |
धर्माभिषेकक्रियायाः
dharmābhiṣekakriyāyāḥ
|
धर्माभिषेकक्रियाभ्याम्
dharmābhiṣekakriyābhyām
|
धर्माभिषेकक्रियाभ्यः
dharmābhiṣekakriyābhyaḥ
|
Genitivo |
धर्माभिषेकक्रियायाः
dharmābhiṣekakriyāyāḥ
|
धर्माभिषेकक्रिययोः
dharmābhiṣekakriyayoḥ
|
धर्माभिषेकक्रियाणाम्
dharmābhiṣekakriyāṇām
|
Locativo |
धर्माभिषेकक्रियायाम्
dharmābhiṣekakriyāyām
|
धर्माभिषेकक्रिययोः
dharmābhiṣekakriyayoḥ
|
धर्माभिषेकक्रियासु
dharmābhiṣekakriyāsu
|