Sanskrit tools

Sanskrit declension


Declension of धर्माम्बोधि dharmāmbodhi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्माम्बोधिः dharmāmbodhiḥ
धर्माम्बोधी dharmāmbodhī
धर्माम्बोधयः dharmāmbodhayaḥ
Vocative धर्माम्बोधे dharmāmbodhe
धर्माम्बोधी dharmāmbodhī
धर्माम्बोधयः dharmāmbodhayaḥ
Accusative धर्माम्बोधिम् dharmāmbodhim
धर्माम्बोधी dharmāmbodhī
धर्माम्बोधीन् dharmāmbodhīn
Instrumental धर्माम्बोधिना dharmāmbodhinā
धर्माम्बोधिभ्याम् dharmāmbodhibhyām
धर्माम्बोधिभिः dharmāmbodhibhiḥ
Dative धर्माम्बोधये dharmāmbodhaye
धर्माम्बोधिभ्याम् dharmāmbodhibhyām
धर्माम्बोधिभ्यः dharmāmbodhibhyaḥ
Ablative धर्माम्बोधेः dharmāmbodheḥ
धर्माम्बोधिभ्याम् dharmāmbodhibhyām
धर्माम्बोधिभ्यः dharmāmbodhibhyaḥ
Genitive धर्माम्बोधेः dharmāmbodheḥ
धर्माम्बोध्योः dharmāmbodhyoḥ
धर्माम्बोधीनाम् dharmāmbodhīnām
Locative धर्माम्बोधौ dharmāmbodhau
धर्माम्बोध्योः dharmāmbodhyoḥ
धर्माम्बोधिषु dharmāmbodhiṣu