| Singular | Dual | Plural |
Nominativo |
धर्माम्बोधिः
dharmāmbodhiḥ
|
धर्माम्बोधी
dharmāmbodhī
|
धर्माम्बोधयः
dharmāmbodhayaḥ
|
Vocativo |
धर्माम्बोधे
dharmāmbodhe
|
धर्माम्बोधी
dharmāmbodhī
|
धर्माम्बोधयः
dharmāmbodhayaḥ
|
Acusativo |
धर्माम्बोधिम्
dharmāmbodhim
|
धर्माम्बोधी
dharmāmbodhī
|
धर्माम्बोधीन्
dharmāmbodhīn
|
Instrumental |
धर्माम्बोधिना
dharmāmbodhinā
|
धर्माम्बोधिभ्याम्
dharmāmbodhibhyām
|
धर्माम्बोधिभिः
dharmāmbodhibhiḥ
|
Dativo |
धर्माम्बोधये
dharmāmbodhaye
|
धर्माम्बोधिभ्याम्
dharmāmbodhibhyām
|
धर्माम्बोधिभ्यः
dharmāmbodhibhyaḥ
|
Ablativo |
धर्माम्बोधेः
dharmāmbodheḥ
|
धर्माम्बोधिभ्याम्
dharmāmbodhibhyām
|
धर्माम्बोधिभ्यः
dharmāmbodhibhyaḥ
|
Genitivo |
धर्माम्बोधेः
dharmāmbodheḥ
|
धर्माम्बोध्योः
dharmāmbodhyoḥ
|
धर्माम्बोधीनाम्
dharmāmbodhīnām
|
Locativo |
धर्माम्बोधौ
dharmāmbodhau
|
धर्माम्बोध्योः
dharmāmbodhyoḥ
|
धर्माम्बोधिषु
dharmāmbodhiṣu
|