Sanskrit tools

Sanskrit declension


Declension of धर्मायतनिक dharmāyatanika, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मायतनिकः dharmāyatanikaḥ
धर्मायतनिकौ dharmāyatanikau
धर्मायतनिकाः dharmāyatanikāḥ
Vocative धर्मायतनिक dharmāyatanika
धर्मायतनिकौ dharmāyatanikau
धर्मायतनिकाः dharmāyatanikāḥ
Accusative धर्मायतनिकम् dharmāyatanikam
धर्मायतनिकौ dharmāyatanikau
धर्मायतनिकान् dharmāyatanikān
Instrumental धर्मायतनिकेन dharmāyatanikena
धर्मायतनिकाभ्याम् dharmāyatanikābhyām
धर्मायतनिकैः dharmāyatanikaiḥ
Dative धर्मायतनिकाय dharmāyatanikāya
धर्मायतनिकाभ्याम् dharmāyatanikābhyām
धर्मायतनिकेभ्यः dharmāyatanikebhyaḥ
Ablative धर्मायतनिकात् dharmāyatanikāt
धर्मायतनिकाभ्याम् dharmāyatanikābhyām
धर्मायतनिकेभ्यः dharmāyatanikebhyaḥ
Genitive धर्मायतनिकस्य dharmāyatanikasya
धर्मायतनिकयोः dharmāyatanikayoḥ
धर्मायतनिकानाम् dharmāyatanikānām
Locative धर्मायतनिके dharmāyatanike
धर्मायतनिकयोः dharmāyatanikayoḥ
धर्मायतनिकेषु dharmāyatanikeṣu