| Singular | Dual | Plural |
Nominativo |
धर्मायतनिकः
dharmāyatanikaḥ
|
धर्मायतनिकौ
dharmāyatanikau
|
धर्मायतनिकाः
dharmāyatanikāḥ
|
Vocativo |
धर्मायतनिक
dharmāyatanika
|
धर्मायतनिकौ
dharmāyatanikau
|
धर्मायतनिकाः
dharmāyatanikāḥ
|
Acusativo |
धर्मायतनिकम्
dharmāyatanikam
|
धर्मायतनिकौ
dharmāyatanikau
|
धर्मायतनिकान्
dharmāyatanikān
|
Instrumental |
धर्मायतनिकेन
dharmāyatanikena
|
धर्मायतनिकाभ्याम्
dharmāyatanikābhyām
|
धर्मायतनिकैः
dharmāyatanikaiḥ
|
Dativo |
धर्मायतनिकाय
dharmāyatanikāya
|
धर्मायतनिकाभ्याम्
dharmāyatanikābhyām
|
धर्मायतनिकेभ्यः
dharmāyatanikebhyaḥ
|
Ablativo |
धर्मायतनिकात्
dharmāyatanikāt
|
धर्मायतनिकाभ्याम्
dharmāyatanikābhyām
|
धर्मायतनिकेभ्यः
dharmāyatanikebhyaḥ
|
Genitivo |
धर्मायतनिकस्य
dharmāyatanikasya
|
धर्मायतनिकयोः
dharmāyatanikayoḥ
|
धर्मायतनिकानाम्
dharmāyatanikānām
|
Locativo |
धर्मायतनिके
dharmāyatanike
|
धर्मायतनिकयोः
dharmāyatanikayoḥ
|
धर्मायतनिकेषु
dharmāyatanikeṣu
|