Sanskrit tools

Sanskrit declension


Declension of धर्मायतनिका dharmāyatanikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मायतनिका dharmāyatanikā
धर्मायतनिके dharmāyatanike
धर्मायतनिकाः dharmāyatanikāḥ
Vocative धर्मायतनिके dharmāyatanike
धर्मायतनिके dharmāyatanike
धर्मायतनिकाः dharmāyatanikāḥ
Accusative धर्मायतनिकाम् dharmāyatanikām
धर्मायतनिके dharmāyatanike
धर्मायतनिकाः dharmāyatanikāḥ
Instrumental धर्मायतनिकया dharmāyatanikayā
धर्मायतनिकाभ्याम् dharmāyatanikābhyām
धर्मायतनिकाभिः dharmāyatanikābhiḥ
Dative धर्मायतनिकायै dharmāyatanikāyai
धर्मायतनिकाभ्याम् dharmāyatanikābhyām
धर्मायतनिकाभ्यः dharmāyatanikābhyaḥ
Ablative धर्मायतनिकायाः dharmāyatanikāyāḥ
धर्मायतनिकाभ्याम् dharmāyatanikābhyām
धर्मायतनिकाभ्यः dharmāyatanikābhyaḥ
Genitive धर्मायतनिकायाः dharmāyatanikāyāḥ
धर्मायतनिकयोः dharmāyatanikayoḥ
धर्मायतनिकानाम् dharmāyatanikānām
Locative धर्मायतनिकायाम् dharmāyatanikāyām
धर्मायतनिकयोः dharmāyatanikayoḥ
धर्मायतनिकासु dharmāyatanikāsu