| Singular | Dual | Plural |
Nominativo |
धर्मायतनिका
dharmāyatanikā
|
धर्मायतनिके
dharmāyatanike
|
धर्मायतनिकाः
dharmāyatanikāḥ
|
Vocativo |
धर्मायतनिके
dharmāyatanike
|
धर्मायतनिके
dharmāyatanike
|
धर्मायतनिकाः
dharmāyatanikāḥ
|
Acusativo |
धर्मायतनिकाम्
dharmāyatanikām
|
धर्मायतनिके
dharmāyatanike
|
धर्मायतनिकाः
dharmāyatanikāḥ
|
Instrumental |
धर्मायतनिकया
dharmāyatanikayā
|
धर्मायतनिकाभ्याम्
dharmāyatanikābhyām
|
धर्मायतनिकाभिः
dharmāyatanikābhiḥ
|
Dativo |
धर्मायतनिकायै
dharmāyatanikāyai
|
धर्मायतनिकाभ्याम्
dharmāyatanikābhyām
|
धर्मायतनिकाभ्यः
dharmāyatanikābhyaḥ
|
Ablativo |
धर्मायतनिकायाः
dharmāyatanikāyāḥ
|
धर्मायतनिकाभ्याम्
dharmāyatanikābhyām
|
धर्मायतनिकाभ्यः
dharmāyatanikābhyaḥ
|
Genitivo |
धर्मायतनिकायाः
dharmāyatanikāyāḥ
|
धर्मायतनिकयोः
dharmāyatanikayoḥ
|
धर्मायतनिकानाम्
dharmāyatanikānām
|
Locativo |
धर्मायतनिकायाम्
dharmāyatanikāyām
|
धर्मायतनिकयोः
dharmāyatanikayoḥ
|
धर्मायतनिकासु
dharmāyatanikāsu
|