| Singular | Dual | Plural |
Nominative |
धर्मार्थकाममोक्षः
dharmārthakāmamokṣaḥ
|
धर्मार्थकाममोक्षौ
dharmārthakāmamokṣau
|
धर्मार्थकाममोक्षाः
dharmārthakāmamokṣāḥ
|
Vocative |
धर्मार्थकाममोक्ष
dharmārthakāmamokṣa
|
धर्मार्थकाममोक्षौ
dharmārthakāmamokṣau
|
धर्मार्थकाममोक्षाः
dharmārthakāmamokṣāḥ
|
Accusative |
धर्मार्थकाममोक्षम्
dharmārthakāmamokṣam
|
धर्मार्थकाममोक्षौ
dharmārthakāmamokṣau
|
धर्मार्थकाममोक्षान्
dharmārthakāmamokṣān
|
Instrumental |
धर्मार्थकाममोक्षेण
dharmārthakāmamokṣeṇa
|
धर्मार्थकाममोक्षाभ्याम्
dharmārthakāmamokṣābhyām
|
धर्मार्थकाममोक्षैः
dharmārthakāmamokṣaiḥ
|
Dative |
धर्मार्थकाममोक्षाय
dharmārthakāmamokṣāya
|
धर्मार्थकाममोक्षाभ्याम्
dharmārthakāmamokṣābhyām
|
धर्मार्थकाममोक्षेभ्यः
dharmārthakāmamokṣebhyaḥ
|
Ablative |
धर्मार्थकाममोक्षात्
dharmārthakāmamokṣāt
|
धर्मार्थकाममोक्षाभ्याम्
dharmārthakāmamokṣābhyām
|
धर्मार्थकाममोक्षेभ्यः
dharmārthakāmamokṣebhyaḥ
|
Genitive |
धर्मार्थकाममोक्षस्य
dharmārthakāmamokṣasya
|
धर्मार्थकाममोक्षयोः
dharmārthakāmamokṣayoḥ
|
धर्मार्थकाममोक्षाणाम्
dharmārthakāmamokṣāṇām
|
Locative |
धर्मार्थकाममोक्षे
dharmārthakāmamokṣe
|
धर्मार्थकाममोक्षयोः
dharmārthakāmamokṣayoḥ
|
धर्मार्थकाममोक्षेषु
dharmārthakāmamokṣeṣu
|