Sanskrit tools

Sanskrit declension


Declension of धर्मार्थकाममोक्ष dharmārthakāmamokṣa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मार्थकाममोक्षः dharmārthakāmamokṣaḥ
धर्मार्थकाममोक्षौ dharmārthakāmamokṣau
धर्मार्थकाममोक्षाः dharmārthakāmamokṣāḥ
Vocative धर्मार्थकाममोक्ष dharmārthakāmamokṣa
धर्मार्थकाममोक्षौ dharmārthakāmamokṣau
धर्मार्थकाममोक्षाः dharmārthakāmamokṣāḥ
Accusative धर्मार्थकाममोक्षम् dharmārthakāmamokṣam
धर्मार्थकाममोक्षौ dharmārthakāmamokṣau
धर्मार्थकाममोक्षान् dharmārthakāmamokṣān
Instrumental धर्मार्थकाममोक्षेण dharmārthakāmamokṣeṇa
धर्मार्थकाममोक्षाभ्याम् dharmārthakāmamokṣābhyām
धर्मार्थकाममोक्षैः dharmārthakāmamokṣaiḥ
Dative धर्मार्थकाममोक्षाय dharmārthakāmamokṣāya
धर्मार्थकाममोक्षाभ्याम् dharmārthakāmamokṣābhyām
धर्मार्थकाममोक्षेभ्यः dharmārthakāmamokṣebhyaḥ
Ablative धर्मार्थकाममोक्षात् dharmārthakāmamokṣāt
धर्मार्थकाममोक्षाभ्याम् dharmārthakāmamokṣābhyām
धर्मार्थकाममोक्षेभ्यः dharmārthakāmamokṣebhyaḥ
Genitive धर्मार्थकाममोक्षस्य dharmārthakāmamokṣasya
धर्मार्थकाममोक्षयोः dharmārthakāmamokṣayoḥ
धर्मार्थकाममोक्षाणाम् dharmārthakāmamokṣāṇām
Locative धर्मार्थकाममोक्षे dharmārthakāmamokṣe
धर्मार्थकाममोक्षयोः dharmārthakāmamokṣayoḥ
धर्मार्थकाममोक्षेषु dharmārthakāmamokṣeṣu