Herramientas de sánscrito

Declinación del sánscrito


Declinación de धर्मार्थकाममोक्ष dharmārthakāmamokṣa, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo धर्मार्थकाममोक्षः dharmārthakāmamokṣaḥ
धर्मार्थकाममोक्षौ dharmārthakāmamokṣau
धर्मार्थकाममोक्षाः dharmārthakāmamokṣāḥ
Vocativo धर्मार्थकाममोक्ष dharmārthakāmamokṣa
धर्मार्थकाममोक्षौ dharmārthakāmamokṣau
धर्मार्थकाममोक्षाः dharmārthakāmamokṣāḥ
Acusativo धर्मार्थकाममोक्षम् dharmārthakāmamokṣam
धर्मार्थकाममोक्षौ dharmārthakāmamokṣau
धर्मार्थकाममोक्षान् dharmārthakāmamokṣān
Instrumental धर्मार्थकाममोक्षेण dharmārthakāmamokṣeṇa
धर्मार्थकाममोक्षाभ्याम् dharmārthakāmamokṣābhyām
धर्मार्थकाममोक्षैः dharmārthakāmamokṣaiḥ
Dativo धर्मार्थकाममोक्षाय dharmārthakāmamokṣāya
धर्मार्थकाममोक्षाभ्याम् dharmārthakāmamokṣābhyām
धर्मार्थकाममोक्षेभ्यः dharmārthakāmamokṣebhyaḥ
Ablativo धर्मार्थकाममोक्षात् dharmārthakāmamokṣāt
धर्मार्थकाममोक्षाभ्याम् dharmārthakāmamokṣābhyām
धर्मार्थकाममोक्षेभ्यः dharmārthakāmamokṣebhyaḥ
Genitivo धर्मार्थकाममोक्षस्य dharmārthakāmamokṣasya
धर्मार्थकाममोक्षयोः dharmārthakāmamokṣayoḥ
धर्मार्थकाममोक्षाणाम् dharmārthakāmamokṣāṇām
Locativo धर्मार्थकाममोक्षे dharmārthakāmamokṣe
धर्मार्थकाममोक्षयोः dharmārthakāmamokṣayoḥ
धर्मार्थकाममोक्षेषु dharmārthakāmamokṣeṣu